SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 10 णिज्जुत्ति- चुण्णि संजयं [ पढमा रइवक्का चूलिया घरवासम्मि य बंधो मोक्खो संभवति जेण परियाए । मोक्खत्थं तेण रई धम्मे जिणदेसिए कुह ॥ १ ॥ २ ॥ एवं च तत्थ बंधो संभवति जतो -- सावज्जे गिहवासे । सह अवज्रेण सावज्जं । अवज्जं पुण गरहितं । तं च पाणवध मुसावादे अदत्त मेहुण परिग्गहे चेव । एतमवेचं भणितं सह तेण उ होति सावज्रं ॥ १ ॥ 5 अधवा “मिच्छत्तं अविरति ० " गाधा || २ || र्ले ३ ॥ ततो वैधम्मेण - अणवज्जो परियायो । पाणातिवातादिअवजविरहितो अणवज्जो परियायो । सावज्जो गिद्दवासो अणवज्जो जेण होति परियाओ । तेणाणवज्जमोक्खत्थताए धम्मे रतिं कुणह ॥ १ ॥ र्लेका ॥ किंच—जेसिं कते कम्मबंधणमिच्छति ते--बहुसाधारणा गिहीणं कामभोगा । सामण्णं साधारणं, बहूहि चोर-ऽग्गि-तक्कर- रायकुलादीहि सामण्णा बहुसाधारणा, एवंविधा गिहीणं कामभोगा । न यतित्तिक भोगा बहुजणसाधारणा य जं कामा । तम्हा नीसामण्णे होतु रती मे थिरा धम्मे ॥ १ ॥ लृर्तृ ॥ साधारणाण भोगाण उवज्जणे जं कम्ममारभते तं पुण -- पत्तेयं पुण्ण-पावं । एगमेगं प्रति पत्तेयं, दारा-5 वच्च-सयण-मित्तादीण वि अत्थे कतं कम्मं पावं जो कारओ तमेवाणुयाति, ण दारादीणमण्णमेगं संविभागेण वा । एवं पुण्णमवि । 15 २५२ दादी व अत् तस्स पत्तेयमेव संबंधो। मोत्तूण दारमादीणि तेण धम्मे मतिं ( रतिं ) कुणह ॥ १ ॥ ॥ काम-भोगाण आराध(धार)णभूता आउ-प्राणा, ते य जीवितं । सेविय I अणि मणुयाण जीविते । णियतं णिचं, ण णिचमणिच्चं । मणुया मणुस्सा एव, तेसिं जीवितमणिच्चं । खणिकताविसेसता दिट्ठतेण निदरिसिज्जति -- कुसग्गजलबिंदुचंचले दब्भजातीया तृणविसेसा कुसा, तेसिं अग्गाणि सुसण्हाणि भवंति, तेसु ओस्सायातिजलबिंदवो अतीव चंचला मंदेणावि वादुणा प्रेरिता पडंति, तहा मणुयाण जीविते अप्पेणावि रोगादिणोवक्कमविसेसेण संखोभिते विलयमुपयाति, अतो कुसग्गजलबिंदुचंचले । एवं20 गते जीविते को कामभोगाभिलासो १ इति धम्मे रती धारणीया । जीक्तिमवि मणुयाणं कुसग्गजलबिंदुचंचलं जम्हा । तम्हा का मणुयभवे रति त्ति धम्मे रतिं कुणह ॥ १ ॥ लेग्र ॥ कुसग्गजलबिंदुचंचलस्स जीवितस्स अत्थे - 1 बहुं च खलु पावं कम्मं पगडं, पावाणं च खलु भो ! कडाणं क्रम्माणं पुत्र्वि दुचिण्णाणं तुप्परकंताणं वेदयित्ता मोक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता । बहुं पभृतं । चसदो पुव्दकारण25 समुच्चये । खल्लुसद्दो विसेसणे । एवं विसेसयति--पावं सव्वं कम्मं कम्मं पुण पुष्णं पावं च, तं बहुं च पावं कम्मं पगडं पगरिसेण कडं पकडं । पावाणं च खलु, इह खलुसद्दो पूरणे, भो ! इति सीसामंतणं, कडाणं सयमुपचिताणं, पुर्वित्र पढमकालमणंतेसु भवग्गद्दणेसु राग-दोसवसगतेहिं दुड्डु चिण्णाणं दुचिण्णाणं, पुव्वमेव मिच्छादरसणा-ऽविरती प्रमाद - कसाय - जोगेहिं दुहुपरकंताणं दुप्परकंताणं, तेसिं वेदणेण तेहिंतो मोक्खो अतो वेदइत्ता मोक्खो | अवंझाण अवझओपदरिसणत्थं भण्णति - णत्थि अवेदयित्ता । फुडाभिहाणत्थं वा अपुणरुतं, जहा १ ऌ २ द्वादशेत्यर्थः ॥ २ 'वज्जं सह तेग होति तम्हा उ सावज्जं वृद्ध० ।। ३ इयं हि गाथा कुतोऽपि शास्त्रान्तरान्नोपलब्धेति न पूरिता ॥ ४ लु ३ त्रयोदशेत्यर्थः ॥ ५ र्लण्का चतुर्दशेत्यर्थः ॥ ६ ले पञ्चदशेत्यर्थः ॥ ७ ऌफ पोडशेत्यर्थः ॥ ८ आधारभूता वृद्धविवरणे ॥ ९ अवश्यायादिजलबिन्दवः || १० र्लग्र इति सप्तदशेत्यर्थः ॥ ११ अवन्ध्यतोपदर्शनार्थम् ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy