SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ सुत्तं ५२४] दसकालियसुत्तं । २५१ दुक्खं लभते दुल्लभो पमादबहुलत्तणे सति । भो ! इति तधेवाऽऽमंतणं । गिहाणि संति जेसिं ते गिहिणो तेसिं । दुग्गतिपतणधारणातो धम्मो दुल्लभी पुणबोधिरूवो । धम्मालाभे य दुक्खपरंपरा इति सुहनिमित्तं धम्मे रती करणीया। दुलहो गिहीण धम्मो गिहत्थवासे पमादबहुलम्मि । मोतूण गिहेसु रतिं रतिपरमा होह धम्मम्मि ॥१॥हं॥ अयमवि गिहवासमझावसंताणं दोसो। तं जहा... आयंके से वधाए होति । सूलादिको आसुकारी सरीरवाधात्रिसेसो आतंको । समाणजातीयवयणेण रोगो- 5 पादाणमवि, सो पुण कुट्ठादिको दीहो रुयाविसेसो। सो य गिहनासमझावसंताणं आहार-विसमज्वरादि-भारवहणायासा-ऽसीलणि सेव गातो । आयंके से वधाए होति । रोगा-ऽऽतंका य ऐहिकसुखाणुभवणविग्धभूता इति धम्मे रतेण भवितव्वं। दुलभं गिहीण धम्मे सुहमातंकेहि विग्धितसमग्धे । तम्हा धम्मम्मि [रति] करेध विरता अहम्मातो ॥१॥ किञ्च-संकप्पे से वधाए होति। आतंको सारीरं दुक्खं, संकप्पो माणसं । तं च पियविप्पयोगा-510 णिसंवास-सोग-भय-विसादादिकमणेगहा संभवति । इटाण वि सण्णेज्झे सद्द-फरिस-रस-रूव-गंधाणं । का मणुयसुहम्मि रेती अरति-भय-विओयविरसम्मि ॥१॥ एवं च विसेसेण धम्मे रती करणीया, जतो सोवकेसे गिहवासे । सह उवक्केसेहिं [ सोवक्केसे ] । उवक्केसा पुण-सी-उण्ह-भय-परिस्सम-किसि-पसुपालवाणिज-सेवादयो णेह-लवण-तंडुला-ऽऽच्छादणसमुप्पायणे वहवे परिकेसा इति सोवक्केसे गिहवासे । तमेवंगतं जाणिऊण : धम्मे रती करणीया ॥ वित्तिविधाणनिमित्तं सोवक्केसो जतो घरावासो । मोत्तूण घरावासं तम्हा धम्मे रत्तिं कुञा ॥१॥ॐ॥ ततो विरुद्धधम्मे य णिरुवक्केसे परियाए । निग्गतो उवक्केसो जतो सो णिरुवक्केसो पुव्वभणितोवक्केसविरहिततया । सव्वतो आतो परियातो, समंतयो पुण्णागमणं । पव्वजासहस्सेव अवन्भंसो परियातो, तत्थ उवक्केसो ण संभवतीति 20 [धम्मे] रती करणीया । णिरुवक्केसायासो परियायो जं इहेव पञ्चक्खं । परियाते तेग रतिं करेह विरता अधम्माओ ॥१॥ले.॥ दुलभधम्मे य सदारंभपरे बंधो गिहवासो। बंधणं बंधो । गिहेसु वासो गिहवासो । गिहं पुण दारभेव, दारभरण-पोसणनिमित्तमसुहकम्मपवत्तस्स कोसकारकीडगस्सेव कोसगेण अट्टविहमहाकम्मकोसेणं संभवति बंधी, अतो तेण बंधहेतुभूतातो 25 गिहवासातो विरतेण सदा धम्मे रती करणीया । घरचारगवंधातो कम्मट्टगबंधहेतुभूतातो । विरमह रतिं च धम्मे करह जिणवीरभणितम्मि ॥१॥ लैं१॥ परिचत्तसव्वारंभे य --मोक्खे परियाए । विमोत्ती मोक्खो । परियातो पुब्वभणितो। तम्मि परियाए सति अट्ठविधकम्मणिगलसंकलासु झाणपरसुप्पयोगविषयासु जीवस्स सतो भवति णिरवायो मोक्खो परियाए। १ ह अष्टावित्यर्थः ॥ २ रती माण-भय' वृद्धः ॥ ३ ॐ नवेत्यर्थः ॥ ४ ल० दशेत्यर्थः ॥ ५ लु१ एकादशेत्यर्थः। ६ ध्यानपरशुपयोगविहताम्॥ Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy