SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 5 गिज्जुत्ति- चुण्णिसं जुयं [पढमा रक्का चूलिया भुजो य सादी बहुला मणुस्सा । भुज्जो इति पुणो पुणो साति कुडिलं बहुलमिति पायोवृत्ति, पुणो पुण कुडलहिया प्रायेण । भुजो य सातिबहुला मणुस्सा काम भोगनिमित्तं निसु वि भाति - पिति पुत्तपभितिसु सातिसंपओगपरा अविस्सभिणो य । अविस्सत्थहिययाग य किं सुहमिति धम्म एव रती करणीया । 15 २५० (C 'इमे य मे दुक्खे णचिरकालोवद्वाती भविस्सति । गुरवो संदिसंति-वत्स ! एवं चिंतय, इमे य मे इमे इति जं सारीर-माणसं परीसहोदयेण दुक्खमुप्पण्णं तं पच्चक्खं काऊण । चसद्देण इमं दुक्खमायतिसुहेण विसेसयति । इति अप्पाणं निद्दिस । दुक्खं अरतिकारगं, चिरं पभूतो कालो, ण तथा णचिरं, [णचिरं ] कालमुपट्टाणं जस्स तं चिरकालोद्वाणं । तं च कथं ? अच्भासजोगोपचितेण धितिवलेण परीसहाणीयं जिणिऊण विजितसामंतमंडल 10 इव राया सुहं संजमरनपभुत्तं करेति । इह पुण परीसह पराजितस्स णरगादिसु दुक्खपरंपरा एव अतो धम्मे रमितव्वं । दुक्खं परीसहकतं नवधम्माणं विसेसतो जम्हा । तम्हा दुक्खमणागतमणिच्छमाणा रमह धम्मे ॥ १ ॥ ऐका ॥ लहुगभोगनिमित्तं परातिसंघणपरा जयो मणुया । विस्संभसुहविमुक्का य तेण धम्मे रतिं कुह ॥ १ ॥ ततियं ठाणं ३ ॥ तहा किश्च - ओमजणपुरकारे । ओमो ऊणो, जणो लोगो, ओमो जणो ओमजणो, सक्कार एव पुरक्कारों, ओमजणस्स ओमजणेण वा पुरक्कारो ओमजणपुरक्कारो । धम्मे ठितो पभूण वि पुज्जो, ततो चुओ पुण ओमजणमवि अब्भुट्टाणा -ऽसणपदाण - अंजलिपग्गहादीहिं सेवाविसेसेहिं पुरेकरेति, एतं ओमजणपुरक्करणं । अवा अग्गतो करणं पुरकारो, धम्मभट्टो रायपुरिसेहिं पुरतो कातुं विद्विमादीणि कारिजति, एवं ओमजणाओ वि परिभवकतं पुरतोक्कारं पावति, एस ओमजणातो पुरक्कारो । ओमजणपुरक्कारो धम्मातो चुतस्स जेण संभवति । परपरिभव परिहरणा य तेण धम्मे रतिं कुना ॥ १ ॥ र्तृ ॥ तहा - वंतस्स व पडियाइयणं । अण्णमन्भवहरिऊण मुद्देण उग्गिलियं वतं, तस्स पडिपियणं ण कयायि हितं भवति, तं आयीयरसं ण बल-वण्ण उच्छाहकारि, विलीणतया य पडिएति, वग्गुलिवाहिं वा जणयति, कोढं वा उव20 रिभागसमावृत्तदोसस्स, गरहितं च तहागतस्स पाणं वंतस्स य पडियातियणमिति । एत्थ इवसदस्स अत्थो - पव्वयपकाले सव्वा परिचत्ताण भोगाण पुणरासेवणं वंतभोयण - पाणसरिसं गरहादिदोसदूसियं । सुलसाकुलप्पसूता अगंधणा रोसवससमुग्गिणं । उच्चित्रं न भुयंगा पिबंति पाणञ्च विविसं ॥ १ ॥ अतो वंतपडियातियणसरिसं भोगाभिलासं मोत्तृण धम्मे रती करणीया फ्रें ॥ तहा य पमादिणो- अधरगतिवासोवसंपदा । अधो गतिः अधरगतिः, जत्थ पड़ते कम्मा दिभारगौरवेण ण सक्का धारेतुं सा 25 अधरगतिः, सा पुण णरगगतिरेव, तत्थ वासो अधरगतिवासो, तं उवसप्प संपजणं उवसंपनणं अधरगतिवासोवसंपया । सा कथं ? पुत्तदारस्स कते हिंसादीणि कूरकम्मादीणि अधरगतिमुवसंपजंति, इहावि सी - उन्ह-भय-परिस्समविप्पयोग-पराधीणत्तणादीणि णारगदुक्ख सरिसाणि वेदेंति । णरयाउयं निबंधति णरयसमाणि य इहेव दुक्खाणि । पावति गिदी वरागो जं तेण वरं रती धम्मे ॥ १ ॥ ॥ प्रायेण णरकगतिजोग्गकम्मकारीण दुल्लभे खलु भो ! गिहीणं धम्मे गिहवासमज्झे वसंताणं । Jain Education International १ अत्राष्टादशपदचूर्णि सन्दर्भे श्रीमद् गस्त्य सिंह पादाः तत्तत्पदसमाप्तिस्थाने प्रचलितान् ४, ५, ६, ७, ८, ९ प्रभृतीनङ्कान् विहाय का, र्ट, फ, ग्रह, उ प्रमुखैरक्षरास्तत्तत्स्थानसङ्ख्यां निर्देक्ष्यन्तीति नात्रार्थं भ्रान्तिराधेया । अत्र एका अक्षरेण चतुःसङ्ख्या ज्ञेया । एवमग्रेऽपि यथाक्रममक्षराङ्केण पदसङ्ख्या ज्ञेयेति ॥ २ र्तृ पञ्चेत्यर्थः ॥ ३ फ्रं षडित्यर्थः ॥ ४ ग्र सप्तेत्यर्थः ॥ For Private Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy