SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सुत्तं ५२४ ] दसकालियसुतं । २४९ ५२४. तं जहेति वयणोवन्नासे । [हंभो ! इत्यादि । ] गणधरादीण जे वां सीसजुते आयरिया तेसिं सीयमाणसीसामंतणमिमं, “ “हं ! भो ! हे ! हरे ! हंघो !” इति जं आमंतणपदं ण तस्स पयोगो, हंभो ! इति सिस्सामंतणं काऊणं संहितया उच्चारणं, दुस्समाए दुष्पजीवं समा संवच्छरो, कुच्छिता समा दुस्समा, तस्समुदायो कालविसेसो दुस्समा, तीए दुस्समाए दुप्पजीवं दुक्खं एत्थ पजीव साधणाणि संपातिज्र्ज्जति ईसरेहिं, किं पुण सेसेहिं ? | रायादियाण चिंताभरेहिं वणियाण मंडविणएहिं । सेसाण पेसणेहिं पजीवसंपादणं दुक्खं ॥ १ ॥ सुसाधणस्य विभवस्स अभावे मंदसुहेणं किं अधम्मसाधणघरत्थभावेण ? इति अधम्मसाहणभावे एवं अरती करणीया, सेयो इहभवे परभवे य जिणदेसितो धम्मो ति धम्मे रती । एतं धम्मे रतिनिमित्तमुपदेसवयणं पढमं च पदं ॥ १ ॥ तथा लहुस्सा इत्तिरिया गिहीणं ते ण संपुण्णे वि पुरिसाउसे तधाविधा, किमुत इमे पहुच ? समयत्तणओ रतो वि बहुविघातो, जतो य लहुसगा इत्तिरिया अतो आसेविजमाणा वि ण तण्हीकरेंति, जतो य एवं तम्हा धम्म 10 एव रती करणीया । तत्थ —कामा थीविसया, [भोगा सद्दादिविसया ।] अवि य- लहुसा इत्तरकाला कयलीगन्भवदसारगा जम्हा । तम्हा गिहत्थभोगे चतिऊण रतिं कुणह धम्मे ॥ १ ॥ बितियं ठाणं ॥ २ ॥ किंच पदविभागो विनिर्मितोऽस्ति । अपि च श्रीहरिभद्रपादैः स्ववृत्तावन्याचार्यीयसम्मतः पदविभागोऽपि निर्दिष्टोऽस्ति । एषोऽन्याच्चार्थीय पदविभागः प्राचीनतमवृत्त्यनुसारविहिताद अगस्त्य सिंहसूरिकृताद् भिन्न एवेति न ज्ञायते ' क एते अन्याचार्याः ?' इति । विश्व श्रीहरिभद्रसूरिनिर्दिष्टोऽन्याच्चार्थीयमतः श्रीअगस्त्यसिंहचूर्णौ वृद्धविवरणे च निर्दिष्टो न दृश्यते । श्रीहरिभद्रसूरिपादोल्लिखितः पदविभागभिन्नता - वेदकस्तद्वृत्तिगतः पाठोऽयम् " तथा 'प्रत्येकं पुण्य-पापम्' इति माता- पितृ- कलत्रादिनिमित्तमप्यनुष्ठितं पुण्य-पापं 'प्रत्येकं प्रत्येकं' पृथक् पृथग् येनानुष्ठितं तस्य कर्तुरेवैतदिति भावार्थः, एवमष्टादशं स्थानम् १८ । एतदन्तर्गतो वृद्धाभिप्रायेण शेषग्रन्थः समस्तोऽत्रैव । अन्ये तु व्याचक्षते — 'सोपक्लेशो गृहिवासः' इत्यादिषु षट्सु स्थानेषु सप्रतिपक्षेषु स्थानत्रयं गृह्यते, एवं च बहुसाधारणा गृहिणां कामभोगाः' इति चतुर्दशं स्थानम् १४ प्रत्येकं पुण्यपापमिति पञ्चदशं स्थानम् १५ । शेषाण्यभिधीयन्ते - तथा 'अनित्यं खलु' अनित्यमेव नियमतः 'भो !' इत्यामन्त्रणे 'मनुष्याणां पुंसां 'जीवितम्' आयुः, एतदेव विशेष्यते - कुशाग्रजलबिन्दुचञ्चलं सोपक्रमत्वादनेकोपद्रवविषयत्वादत्यन्तासारम्, तदलं गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति षोडशं स्थानम् १६ । तथा 'बहु च खलु भोः ! पापं कर्म प्रकृतम्' बहु च चशब्दात् क्लिष्टं च खलुशब्दोऽवधारणे, ‘बह्वेव पापं कर्म' चारित्रमोहनीयादि ' प्रकृतं ' निर्वर्त्तितम्, मयेति गम्यते, श्रामण्यप्राप्तावप्येवं क्षुद्रबुद्धिप्रवृत्तेः नहि प्रभूतक्लिष्टकर्मरहितानामेवमकुशला बुद्धिर्भवति, अतो न किञ्चिद् गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति सप्तदशं स्थानम् १७ तथा 'पापानां च ' इत्यादि, 'पापानां च ' अपुण्यरूपाणां चशब्दात् पुण्यरूपाणां च ' खलु भोः ! कृतानां कर्मणां खलुशब्दः कारितानुमतविशेषणार्थः, 'भोः' इति शिष्यामन्त्रणे, ‘कृतानां' मनो-वाक् काययो गैरोघतो निर्वर्त्तितानां 'कर्मणां ' ज्ञानावरणीयाद्यसातवेदनीयादीनां 'प्राक् ' पूर्वमन्यजन्मसु 'दुश्चरितानां ' प्रमाद - कषाय दुश्चरितजनितानि दुश्चरितानि, कारणे कार्योपचारात्, दुश्चरितहेतूनि वा दुश्चरितानि, कार्ये कारणोपचारात् एवं 'दुष्पराक्रान्तानां ' मिथ्यादर्शना-ऽविरतिजदुष्पराक्रान्तजनितानि दुष्पराक्रान्तानि, हेतौ फलोपचारात्, दुष्पराक्रान्तहेतूनि वा दुष्पराक्रान्तानि, फले हेतूपचारात्, इह च दुश्चरितानि मद्यपाना - लीला ऽनृतभाषणादीनि, दुष्पराक्रान्तानि तु वध-बन्धादीनि तदमीषामेवम्भूतानां कर्मणां 'वेदयित्वा' अनुभूय, फलमिति वाक्यशेषः, किम् ? 'मोक्षो भवति' प्रधानपुरुषार्थों भवति, 'नास्त्यवेदयित्वा' न भवत्यननुभूय, अनेन सकर्मकमोक्षव्यवच्छेदमाह, इष्यते च स्वल्पकर्मोपेतानां कैश्चित् सहकारिनिरोधतस्तत्फलादानवादिभिस्तत्, तदपि नास्त्यवेदयित्वा मोक्षः, तथारूपत्वात् कर्मणः, स्वफलादाने कर्मत्वायोगात्, 'तपसा वा क्षपयित्वा' अनशन प्रायश्चित्तादिना वा विशिष्टक्षायोपशमिकशुभभावरूपेण तपसा प्रलयं नीत्वा, इह च वेदनमुदयप्राप्तस्य व्याधेरिवानारब्धोपक्रमस्य क्रमशः, अन्यानिबन्धनपरिक्लेशेन, तपःक्षपणं तु सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवदन्यनिमित्तप्रक्रमेणापरिक्लेशमिति, अतस्तपोऽनुष्ठानमेव श्रेय इति न किश्चिद् गृहाश्रमेणेति सम्प्रत्युपक्षिप्तव्यमिति 'अष्टादशं पदं भवति' अष्टादशं स्थानं भवति १८ ।” [दशवै० हरिभद्रवृत्तिः पत्र २७३-७४ ] उपर्युल्लिखितनृत्यंशसमीक्षणेन एतदपि प्रतिभाति, यत् - श्रीमतां हरिभद्रसूरिपूज्यानां वृद्धविवरणकृद्विहितपदविभागानुसारेण व्याख्यानेsपि नैव सम्यक्सन्तोष इति, अत एव अन्याचार्थीयपदविभागनिर्देशव्याजेनाग्रे तनपदव्याख्यानानुसन्धानमिति ॥ १ वा सजुत्ते मूलादर्शे ॥ २ "हं! ति भो ! ति सम्बोधनद्वयमादराय" इति वृद्धविवरणे ॥ ३ किं घरत्थभावेणेति अधम्मसाधणघ' मूलादर्शे ॥ दस० सु० ३२ Jain Education International 5 For Private Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy