SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ “ कोलाहलब्भूतं महिलाए आसि पव्वतंतम्मि । " [ उत्तरा० भ० ९ गा० ५ ] अतो य भूताणि तस्स सरिस्साणि, एवं हयरस्सि-गतंकुस - पोतपडागारभूताई । इमाई अट्ठारस इमाणीति जाणि इह भणीहामि ताणि ह्रिदए काऊण पच्चक्खाणि भण्णंति, अट्ठारस इति संखाभिधाणं प्रतीतम्, ठाणाणीति सदवि अत्थवादी, तेण अट्ठारस द्वाणाणि अट्ठारस अत्था, जहा अण्णत्थ वि इच्चेतेहिं " चतुहिं ठाणेहिं जीवा णेरइगत्ताए कम्मं पकरेंति " [स्थानाङ्ग स्था० ४ सूत्र ३७३] । अतो इमाई अड्डारस ट्टाणाई जहा हयादीण 10 रस्सिमादीणि णियामकाणि तथा जीवस्स ओहावणकुचेट्ठातो नियत्तेऊण पुव्त्रभणिते भिक्खुभावे थावगाणि सम्मं इति एस णिवातो पसंसाए। सम्मं पडिलेहितव्वाणि संविभसितव्वाई, अतो पसत्थमेगीभावेण वियारणीयाणि भवंति ॥ १॥ २४८ णिज्जुत्ति- चुणि संजयं [पढमा रक्का चूलिया रस्सी खलिणं, सो त सुदष्पितो वि खलिगेण नियमिज्जति, इत्थी गतो तस्सावि लोहमयं मत्थयक्खणणमंकुसो, तेण सुमत्तो वि विणयं गाहिज्जति, जाणवत्तं पोतो, तस्स पडागारो सीतपडो, पोतो वि सीतपडेण विततेण वीची हिं ण खोभिजति इच्छितं च देसं पाविज्जति । इयादीण रस्सिमादयो नियामगा अतो पत्तेयं ते हि सह पढिजंति हयरस्सिगतंकुस - पोत पडागारा, भूतसहो इवसद्दसारिस्सवाची, जधा 5 15 20 ५२४. तं जहा - - हंभो ! दुस्समाए दुष्पजीवं १ | लहुस्सगा ईत्तिरिया गिहीणं कामभोगा २ । भुजो ये सादी बहुला मैणुस्सा ३ । इमे य मे दुक्खे चिरकालोवट्ठाती भविस्सति ४। ओमजणपुरक्कारे ५ । वंतस्स व पडियांइयणं ६ । अघरगतिवासोवसंपदा ७ । दुल्लभे खलु भो ! गिहीणं धम्मे गिहवासमझे वसंताणं ८ । औयंके से वैध होति, संकप्पे से वैधाए होति, सोवक्केसे गिहॅवासे ९ । णिरुवक्केसे परियाए १० । बंधे गिवासे ११ | मोक्खे परियाए १२ । सावज्जे गिवासे १३ । tra परया १४ | बहुसाधारणा गिहीणं काम - भोगा १५ । पत्तेयं पुण्ण-पावं १६। अँणिच्चे मणुयाण जीविते कुसग्गजलबिंदुचंचले १७ । बहुं च खलें पार्व कम्मं पगडं, पावाणं च खलु भो ! कडाणं कम्माणं पुव्वि दुच्चिण्णाणं दुप्परकंताणं वेदयित्ता मोक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता, अंहारसमं पदं भवति १८ ॥ २ ॥ १ संक्मिर्षितव्यानि ॥ २ दूसमा खं ३ ॥ ३ दुप्पजीवी अचू० विना ॥ ४ इत्तरिया शु० ॥ ५ य सातिव खं ४ वृद्ध० । य सायब° खं १-२-३ ॥ ६ मणूसा खं १ ॥ ७ इमं च मे दुक्खं खं ३ अचू० वृद्ध० विना ॥ ८ य अचू० विना ॥ ९ 'यावियणं खं १-२ । 'थाहणं जे० । 'यायणं शुपा० ॥ १० 'गयवा' जे० ॥ ११ दुल्लंमे जे० ॥ १२ श्रीअगस्त्य सिंह पादविहितव्याख्यानुसारेण इदं नवमं पदं त्रिपदात्मकं वर्तते । वधस्य क्लेशसमानजातीयत्वात् क्लेशस्तु क्लेशोऽस्त्येवेति त्रिपदात्मकेऽस्मिन् नवमे पदे न कोऽपि विरोध इति । सम्प्रत्यनुपलभ्यमानप्राचीनत्रृत्तावपि इत्थमेव पदविभागो निर्दिष्ट आसीदिति श्रीअगस्त्य सिंह श्री वृद्ध विवरणका रोल्लिखिततद्गाथाकदम्बकान्तस्तथादर्शनाद् ज्ञायते ॥ १३-१४ वहाय अचू० विना ॥ १५-१६-१७ गिहिवा से शु० ॥ १८ अणि खलु भो ! मणु अचू० वृद्ध० विना ॥ १९ खलु भो ! पावं खं ३-४ हाटी० अव० ॥ २० दुप्पक्कि खं. १-२-३ शु० । दुष्परिक्कं खं ४ जे० ॥ २१ श्रीअगस्त्य सिंह पाद श्रीवृद्ध विवरणकार श्रीहरिभद्रसूरिचरणैः स्वस्वव्याख्यायाम् अवधावनाभिमुखनिर्ग्रन्यैः समचिन्तनीयानामेतेषामष्टादशानां पदानां विभागो भिन्नभिन्नप्रकारेण विहितोऽस्ति । तत्रागस्त्य सिंहपादैः स्वचूर्णी सम्प्रत्यनुपलभ्यमानप्राचीनतमदशवैकालिक सूत्रवृत्यनुसारेणाष्टादशानां पदानां विभागो विहितोऽस्ति । श्रीवृद्ध विवरणकृद्भिः तत्पक्षपातिभिश्च श्रीहरिभद्राचार्यैः समानरूपेण Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy