SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ निज्जुत्तिगा० २६१-६६ सुतं ५२३] दसकालियसुतं । अट्ठविहकम्म० गाधा । णाणावरणादिअट्ठविहकम्मरोगेण आउरस्स जीवस्स तवतिगिच्छाए कम्मदोसविसोधणीए कीरमाणीए बावीस परीसहा सुंस्सधा, अव्वाबाधसुहनिमित्तं सहमाणस्स दसविधसमणधम्मे रती विवरीए अधम्मे अरती जा संभवति सा तस्स गुणकारिता भवति ॥ ७ ॥ २६४ ॥ सा पुण एतेसुं धम्मसाहणेसुरती सज्झाय संजम तवे वेयावच्चे य झाणजोगे य । जो रमति ण रमति असंजमम्मि सो पावए सिद्धिं ॥ ८ ॥ २६५ ॥ सज्झाय० गाधा । वायणादिते पंचविहे सज्झाए, सतरसविधे य संजमे, तवे य बारसविधे, वेयावचे य, शाणजोगे दुविहे धम्मे सुक्के य । एतेसु जो रमति, हिंसादिविधाणेण ण रमति असंजमम्मि, कम्मरोगविरहितो परमणीरोगभावं सो पावए सिद्धिं । तवोवयणेण सिद्धे सज्झाय - वेयावच्च - ज्झाणाण गहणं पहाणभावोवदरिसणत्थं ॥ ८ ॥ २६५ ॥ जतो एवं धम्मे रती अधम्मे अरती सिद्धिगमणकारणं--- तम्हा धम्मे रतिकारगाणि अरइकारगाणि य अहम्मे । ठाण ताण जाणे जाई भणिताणि अज्झयणे ॥ ९ ॥ २६६ ॥ २४७ Jain Education International तम्हा धम्मे० गाधा । तम्हा दुक्खक्खयमिच्छता जधा भणिते धम्मे रतिकारगाणि अधम्मे य अरतिकारगाणि ठाणाणि ताणि जाणे, थाणसद्दी अत्थवयणो, अट्ठारस अत्थवत्थूणि जाणितव्वाणि, जाणि इहे तुझ उद्दिसिहिंति ॥ ९ ॥ २६६ ॥ गतो नामनिष्कण्णो । सुत्तालावगणिप्फण्णे सुत्तं उच्चारेतव्वं जधा 15 अणियोगहारे । तं च इमं जधा ५२३. इह खलु भो ! पव्वयियेणं उप्पण्णदुक्खेण संजमे अरतिसमावण्णचित्तेण ओहाणुप्पेहिणा अणोहावितेण चैव हयरस्सि - गतंकुस - पोतपडाँगारभूताइं इमाई अट्ठारस ठाणाणि सम्मं पडिलेहितव्वाणि भवंति ॥ १ ॥ ५२३. इह खलु भो ! पव्वयियेणं० । इहेति इह जिणप्पवयणे पञ्चयियेणं, खलुसदो णवधम्म - 20 थिरीकरणत्थं तं विसेसेति, भो ! इति आमंतणसद्दो सव्वस्स एवं समुप्पण्णवत्थुगस्स अभिधाणे, पावातो पवत्तो अवक्कमितुं पव्वतितो तेण । सारीरं सी - उण्हादिनिमित्तं, माणसं इत्थि-सक्कारादिनिमित्तं, उप्पण्णमिदं उभयं दुक्खं जस्स तेण उप्पण्णदुक्खेण । सत्तरसविधे संजमे, अरती पुव्वभणिता, समावण्णं उवगतं, मती-बुद्धीविष्णाणं चित्तं, संजमे अरतिं समावण्णं चित्तं जस्स सो संजमे अरतिसमावण्णचित्तो, तेण संजमे अरतिसमावण्णचित्तेण । ओघाणं अवसप्पणं अवक्कमणं । तं कतो अवधा[व]णं ? जेण संजमे अरतीसमावण्णचित्तेणेति 25 पत्थुतं अतो संजमातो अवधावणं । तं अणुपेहेतुं सीलं जस्स सो अवधावणाणुप्पेधी, अब इति एतस्स पा ओकारो भवति एवं ओहाणुप्पेधी, तेण ओहाणुप्पेहिणा । एवं कयसंकप्पेण पढमं ओहावणाओ अणोहावितेण । एवसद्दो अवधारणे, णियमादणोहाइतेण, पच्छाचिंतणमवत्थं ( १ मणत्थगं ) । अट्ठारस ट्टाणाणि चिंतणीयाणि । ताणि य अणुच्चारेऊण तेसिं पभावोवदरिसणत्थं भणति - हयरस्सि - गतं कुस- पोतपडागारभूताइं हतो अस्सो तस्स १ सुसहा ॥ २ बच्ची सिद्धिं सं० । बच्चई सिद्धिं वी० सा० ॥ ३ 'पडागाभूयाई अधू० वृद्ध० विना ॥ ४ सम्मं सुप्पडि° खं १ हाटी० । सम्मं संपडि° खं २-३-४ जे० शु० ॥ 10 For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy