SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २४४ णिज्जुत्ति-चुण्णिसंजुयं [पढमा रइवक्का चूलिय' थाणं बीज[म]वट्ठभो णिस्सदो निहणं तहा । देहस्साणिगुरूवाणि तेणायमसुती मतो ॥१॥[ ] असूयीसभावत्ते पुणो असासतं खणमत्तभंगुरं । आध यकायो सपञ्चवायो समागमा विप्पयोगविरसरसा । उप्पादजुतं सव्वं विणासिमवि णस्थि संदेहो॥१॥[ ] सदा सव्वकालं जहे परिच्चये, जहे ण एक्कपयपरिच्चागेण, किंतु तदिट्ठलालणाविसेसपरिच्चागेण । णिश्वहितं 5 मोक्खो तस्साधणे निच्चं ठितो अप्पा जस्स सो निचहिते ठितप्पा । सो एवंविधो छिदित्तु जाती मरणस्स बंधणं जातीमरणं संसारो अट्टविधं वा कम्मं तं जेण वज्झति तं जातीमरणस्स बंधणं, तं पुण रागो य दोसो य, एतं कम्मस्स निबंधणं, तं छिंदित्तु वीतरागतामुपगतो उवेति उवागच्छति भिक्खू इति सगलदसवेतालितत्थनिद्दिट्ठगुणनिव्वत्तियो दसमज्झयणभणितगुणसमुदयनिरूवणनिद्दिट्ठो स भिक्खू अपुणागमं गतिं पुणरागमणं आजवंजवीभावो, तविरहिता अपुणागमा, सा य सिद्धी संसारदुक्खविणिवित्ती, तं उदेति भिक्खू अपुणागमं 10 गतिं ॥ २१ ॥ ति बेमि ॥णया य पूर्ववत् ॥ धम्मो ससाधणो जं पडुच्च भणितो णवऽज्झयणसुद्धो। तस्स निरूवणहेतुं दसमज्झयणं स भिक्खु ति ॥१॥ सभिक्खुगचुण्णी समत्ता ॥ १ आह च ॥ २ परित्यजेत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy