SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ निज्जुत्तिगा० २५८-६० ] दसकालियसुत्तं । १ [पढमा रहवका चूलिया ] धम्मादि नेव्वाणफलपज्जवसाणं विणीयमतिपुरिसबुद्धिबोधणत्थं समाणितं दसवेता लियसत्थं । तस्साऽऽदावु - पण्णत्थं "पढमे धम्मपसंसा" [णिज्जुतिगा० ८] तदणु धम्मसाधणोपकाराणुपुव्वीए समाणीतं " एस भिक्खु " त्ति । तस्स भिक्खुभावस्स साधणं गुणसमुज्जतस्स मतित्रिकप्पणिसेहातोपदिस्सति चूलादुयं रतिवकं चूलिका य । सत्ये अणुपसंग- 5 हितस्स तदोपधिगस्स उपसंगहत्थं चेदमुत्तरं तन्त्रम्, जधा उत्तरगमायणादीणि । तत्थ जं सामण्णं चूलावयणं तस्स वक्खाणत्थमिमा णिज्जुत्तिगाधा - दवे खेत्ते काले भावम्मि य चूलियाय निक्लेवो । तं पुण उत्तरतंतं सुतगहितत्थं तु संगहणी ॥ १ ॥ २५८ ॥ दवे खेत्ते काले भावम्मि य० गाधा । छन्ग्रिह निक्खेवस्स णाम-ठवणातो गतातो । तं पुण चूलिताद्भुतं 10 उत्तरतंतं जधा आयारस्स पंचचूला उत्तरमिति । जं उवरि सत्थस्स जं अवण्णितोवसंगहत्थं सुतगहितत्थं सुते जे गहिता अत्था तेसिं कस्सति फुडीकरणत्थं संगहणी ॥ १ ॥ २५८ ॥ दव्वचूलादीण विभागो दव्वे सचित्तादी कुक्कुडचूला - मणी-मयूरादी । खेत्तम्मि लोगनिक्खुड मंदरचूला य कूडा य ॥ २ ॥ २५९ ॥ Jain Education International २४५ isa सच्चित्तादी० [गाधा ] । दव्वचूला तिविधा -- सच्चित्ता अचित्ता मीसा । तत्थ सच्चिता कुक्कुडमत्थगचूला 15 मंसमता, अचित्ता चूलामणी, मीसा मयूरस्स मंसपिंछारद्धा । एसा दव्वचूला । खेत्ते पुणखेत्तम्मि लोगनिक्खुड० पच्छद्धगाहा। खेत्तचूला लोगणिक्खुडाणि मंदरचुला कूडा य एवमादि ॥ २ ॥ २५९ ॥ कालचूला पुण अतिरित्त अधिगमासा अधिगा संवच्छरा य कालम्मि । भावे खोवसमये मउ चूलाउ णेयव्वा ॥ ३ ॥ २६० ॥ - अतिरिक्त० अद्धगाहा । अतिरित्ता अधिगमासा अधिसंवच्छरा य । भावचूला भावे 20 खयोवसमिये [खयोवसमिये] भावे सुतनाणमिति एताओ चूलाओ खयोवसमियभावचूलाओ ॥ ३ ॥ २६० ॥ तत्थ पढमं चूलज्झयणं रतिवकं । तस्स चत्तारि अणिओगद्दारा, जधा आवस्सए । णवरं नामनिप्फण्णो रतिवकं । दो पदा-रती वक्कं च । रतीए चउक्कओ निक्खेवो । णाम- इवणातो गतातो ॥ इदाणिं दव्वरती १ अनुपसङ्गृहीतस्य ॥ २ कूटादी खं० वी० सा० हाटी० ॥ ३ " दव्वचूला इमेण गाधापुव्वद्वेण भण्णइ । तं जहा दब्बे सचित्तादी० अद्धगाथा । [द सचितादी तिविहा ] । तं० - सचित्ता अचित्ता मीसिया । तत्थ सचित्ता कुकुडस्स चूला, सा मत्थए भवइ । अचित्ता चूलामणी, साय सिरे कीरई । मीसिया मयूरस्स भवति । एवमादि दव्वचूला भणिया । इदाणिं खेत्तचूला भण्णइ-खेत्तम्मि लोगनिक्कुड० गाहापच्छद्धं । खेत्तचूला लोगणिकुडाणि, मंदरस्स पव्वयस्स चूला, कूडा य, एवमादि खेत्तचूला भण्णइ । अहवा अहेलोगस्स सीमंतओ, तिरियलोगस्स मंदरो, [उड्ढलोगस्स ईसीपब्भार ति ] ।" इति वृद्धविवरणे पत्र ३५० ॥ " 'द्रव्ये' इति द्रव्यचूडा आगम- नोआगमज्ञशरीरेतरादि । व्यतिरिक्ता त्रिविधा 'सचित्ताद्या' सचित्ता अचित्ता मिश्रा च । यथासंख्यं दृष्टान्तमाह – कुकुटचूडा सचित्ता, चूडामणिरचित्ता, मयूरशिखा मिश्रा । 'क्षेत्रे' इति क्षेत्रचूडा लोकनिष्कुटा अब उपरिवर्तिनः मन्दरचूडा च पाण्डुकम्बला, कूटादयश्च तदन्यपर्वतानाम्, क्षेत्रप्राधान्यात् । आदिशब्दादधोलोकस्य सीमन्तकः, तिर्यग्लोकस्य मन्दरः, ऊर्ध्वलोकस्येषत्प्राग्भारेति गाथार्थः ॥” इति हारिभद्रीवृत्तौ पत्र २६९ - ७० ॥ ४ इमा उ चूला मुणेयच्या खं० वी० । इमा उ चूडा मुणेयवा सा० ॥ For Private Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy