SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २४० णिज्जुत्ति- चुण्णिसंजयं [दसमं सभिक्खु अज्झयणं जिंदसि 'त्ति ण कुप्पेज्जा । वादादौ वा सयमवि कहेज्जा विग्गहकहं, ण य पुण कुप्पेजा । तं कजत्थमेव निहुतसोतातिइंदियो करेन । कोधादिअणुद्धते पसंते । संजमे धुवजोगो तदवस्सकरणीयाण, संजमधुवजोगे कायावाया-मैणोमतेण जोगेण जुत्ते संजमधुवजोगजोगजुत्ते । लोगविग्गहकधातो वि' उवेच्च संते उवसंते। परे विग्गहविकधापसंगे सुसमत्थो विण तालणादिणा विहेढयति एवं अविहेढए । उषसंते अविहेढए वा स भिक्खु ॥ १० ॥ 5 ण य कुप्पेन त्ति से (स) हणमुपदि । इदमपि भिक्खुभावसाधगं सधैणमुपदिस्सति— 15 ५१२. जो सहइ हु० वृत्तम् । जो इति उद्देसवयणं, सहति मरिसेति, सोतादिइंदियसमवादो गामो, तस्स कंटका इव कंटका अणिट्ठविसया । ते य इमे विसेसेण - अक्कोसा पहारा य तज्जणा य, मादि-सगारादि 10 अक्कोसा, कसातीताडणं पधारा, धि ! -मुंडितादिअंबाडणं तज्जणा, पञ्चवायो भयं रौद्रं भेरवं, वेतालकालिवा(?या)दीण सद्दो, भय-भैरव-सद्देहि समेच्च पहसणं भय-भेरव सद्दसंपहासो । तम्मि समुवत्थिते समं सुहेण दुक्खं तं जो सहति सो समसुह- दुक्खसहे अहवा पुव्वभणिते य भय-भेरवे सद्दे, हसित- गीय-सिंगार [माइ], संपहसणे संपहासे, एत्थ एगम्मि समसुहे एगम्मि समदुक्खे विपरीतं जहासंखं पुण सुहे दुक्खे वा समे चैव जे एवं स भिक्खू ॥ ११ ॥ सज्झसंज ( १ गते सति भिक्खुभावपसाधगमिमं सुकरं भवति तस्स 25 . ५१२. जो सहइ हु गामकंटके, अक्कोस-पहार तज्जणाओ य । भय-भेरव सद संपहासे, समसुह-दुक्खसहे य जे स भिक्खू ॥ ११ ॥ ५१३. पडिमं पडिवज्जिता सुँसाणे, ण य भाती भय-भैरवाणि दंडुं । ५१३. पडिमं पडिवजिता० वृत्तम् । पडिमाओ अणेगहा सिद्धते वण्णितातो, तासिं अण्णतरं पडिवजिता । मयत्थाणमिदमिति विसेसिज्जति — सुसाणे तं पुण सबसयणं सुसाणं, तम्मि पडिमं पडिवज्जिता ण य भाति ण बिभेति पुल्वभणिताणि भय-भेरवाणि दट्ठण । जति पुण कस्सति मती भवेज, जधा - सक्कभिक्खूण एस उपदेसो20 मासाणिगेण भवितव्वं, ण य ते तम्मि बिर्भेति, तम्मतिणिसेधणत्थं उत्तमवि विसेसिज्जति — विविधमूलुत्तरगुणे बारसविधतवोरते य णिचं ण सरीरं उवसग्गादीहिं बाधिजमाणमभिकखती स भिक्खू ॥ १२ ॥ अणंतरमुवदिट्ठा भिक्खुभावप्पसाधणी क्रिया । तीसे अभिक्खणमारंभोवदेसत्थं भण्णति Jain Education International विविधगुण- तवोरते यणिचं, ण सरीरं अभिकंती स भिक्खू ॥ १२ ॥ ५१४. असतिं वोसट्ठ- चत्तदेहे, अंकुट्ठे व हते व लूसिते वा । पुढवी मए मुणी भवेज्जा, अणिदाणे अंकुतूहले स भिक्खू ॥ १३ ॥ ५१४. असतिं वो० वृत्तम् । असतिं अभिक्खणं पुणो पुणो, वोसट्ठो पडिमादिसु विनिवृत्त कियो, ण्हाणागुमद्दणातिविभूमाविरहितो चत्तो, सरीरं देहो, वोसो चत्तो य देहो जेण सो वोसट्ट- चत्तदेहो । एवं १ निभृतश्रोत्रादीन्द्रियः ॥ २ मनोमयेन ॥ ३ विदुवेश्च मूलादर्शे ॥ ४-५ सहनम् ॥ ६ सप्पहासे अचू० बिना ॥ ७ मसाणे अचू० वृद्ध० विना ॥ ८ णो भायई खं २ | णो भायप खं १-३-४ जे० । जो भाप शु० ॥ ९ दिस्स खं ४ अचू० वृद्ध० विना ॥ १० अभिषंखयई खं १ । अभिकखई सं १ अनू० वृद्ध० विना ॥ ११ °खई जे स खं ३ जे० अचू० वृद्ध० विना ॥ १२ आकुट्टे जे० ॥ १३ 'समे मुणी अचू० विना ॥ १४ अकोहल्ले य जे स खं १ २ ४ जे० शुपा० वृद्ध० । अकोहल्ले य जे स सं ३ शु० ॥ For Private Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy