________________
२४१
सुत्तगा० ५१२-१७]
दसकालियसुत्तं। वोसट्ट-चत्तदेहे अकुठे वा मादि-सगारादीहिं, हते कसातीहिं, लूसिते पादकड्ढणिमादीहि, एवं कीरमाणे वि पुढवीसमए जधा पुढवी अक्कोसादीहिं ण विचलति तथा सो पुढविसमो तथा भवेजा। दिव्वादिविभवेसु अणिद्धचित्ते अणिदाणे, णचणगादिसु अकुतूहले, स भिक्खू ॥१३॥ पुढवीसमए मुणी भवेज ति अणंतरमुद्दिडं, ण तत्य अविण्णाणरूवं समाणीकन्नति, किंतु
५१५. अभिभूत कारण परीसहाई, समुद्धरे जाति-वधातो अप्पगं ।
विदित्त जाती-मरणं महब्भयं, भवे रते सामणिए स भिक्खू ॥ १४ ॥ ५१५. अभिभूत कारण० वृत्तम् । अभिमुहं भविऊण अभिभूत जिणिऊण, कायो सरीरं तेण, छुधादीणि बावीस परीसहाणि। छुहा-पिवासा-सी-उण्हादयो परीसहा पायेण कायसहणीया अतो कायेणेति भण्णति। जे वा बौद्धादयो “चित्तमेव णियंतव्य "मिति तप्पडिसेधणत्थं कायवयणं । समुद्धरे एकीभावेण उद्धरे। जातिवधो पुन्वभणितो ततो, अप्पगं। दुस्सहपरीसहसहणे इमं आलंषणं-विदित्तु जाती-मरणं महन्भयं जाणिऊण जम्मं 10 जाती मरणं मचू तमुभयं आणिऊण महाभयं भवे रते सामणिए समणभावो सामणियं तम्मि रतो भवे। एवं भवति स भिक्खू ॥१४॥ भवे रते सामणिए इति सामणियमुपदिटुं। तस्स सरूवनिदेसत्थं भण्णति५१६. हत्थसंजते पायसंजते, वायसंजते संजतिदिए।
अज्झप्परते समाहितप्पा, सुत्तत्थं च विजाणऐं स भिक्खू॥१५॥ ५१६. हत्थसंजते. वृत्तम्। हत्थेहिं णच्चणाइ अकरेमाणे [हत्य संजते। पाएहि वग्गणाति 15 [अकरेमाणे पायसंजते।] अकसलवइनिरोधादिणा वायसंजते। इंदियविसयप्पयारनिरोघेण इंदियपत्तविसयरागहोसनिग्गहेण संजतिंदिए। अप्याणमधिकरेऊण जं भवति तं अज्झप्पं, तं पुण सुहज्झाणमेव । नाण-दंसणचरित्तेसु सुदु आहितप्पा समाहितप्पा । सुत्तं अत्थं च तदुभयं पि एतदेव तं विजाणए। एवं जधोवदिट्टकारणेहिं भवति स भिक्खू ॥१५॥ हत्थ-पाद-वाया-इंदियाण संजमो उवदिट्ठो। णोइंदियं मणो तस्स संजमणत्थमुवादिस्सति
५१७. उवधिम्मि अमुच्छिते अगढिते, अण्णाउंछपुलाए णिप्पुलाये ।
कय-विक्कय-साँण्णिधीहिंतो विरते, सव्वसंगावगते स भिक्खू ॥ १६ ॥ ५१७. उवधिम्मि अमु. वृत्तम् । वत्थ-पत्तादि उवधी, तम्मि अमुच्छिते, जधा मुच्छावसगतो अचेतणो भवति एवं लोभेण एस मुच्छित इव मुच्छितो, तधा जो ण भवति सो अमुच्छितो। जो पुण तप्पडिबंधेण ण विहरति बद्ध इव अच्छति सो गढितो, तधा य जो ण भवति स अगढिते । अधवा मुच्छितो गढित इति 25 समाणमिममादरत्थं भण्णति । अण्णाउंछपुलाए णिप्पुलाये, उंछं चउव्विहं परिबेतूण णाम-ठवणातो गतातो, दब्बुळं
20
१जाइपहाओ अचू० वृद्ध० विना । “जातिग्गहणेण जम्मणस्स गहणं कयं, वधगहगेण मरणस्स गहणं कयं" इति वृद्धविवरणे॥ २ तवे रते सर्वासु सूत्रप्रतिषु हाटी० अव० ॥ ३रते सुसमा अचू० विना ॥ ४°५ जे स अचू० वृद्ध० विना ॥ ५ अगिद्धे, अ' अचू० वृद्ध विना ॥ ६ अण्णातउंछं पुलनिप्पुलाए अचू० विना ॥ ७°सण्णिहिओ वि अचू. विना ॥ ८ गए य जे सवं २-३-४ जे. शु० । गए जे स खं १ ॥ ९ अण्णोतं उंछं पुलणिलाये। उंछं मूलादर्श ॥ दनगु.३१
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org