SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २३९ सुत्तगा० ५०५-११] दसकालियसुत्तं। . २३९ ५०८. सम्मदिट्ठी सदा अमूढे, अत्थि हु णाणे तवे य संजमे य। तवसा धुणति पुराणपावगं, मण-वति-कायसुसंवुडे स भिक्खू ॥७॥ ५०८. सम्मट्ठिी सदा. वृत्तम् । सम्भावसद्दहणालक्खणा [सम्मा,] सम्मा दिट्ठी सा जस्स सी सम्मट्ठिी । परतिथिविभवादीहिं सदा अमूढे । एवं च अमूढे अस्थि हुणाणे, तस्स फले, तवे य पारसविहे सफले, सत्तरसविहे य संजमे, ताणि य इमम्मि चेव जिणसासणे । एवं मणसा सुणिच्छितेण तवसा धुणति । पुराणपावगं अणेगभवसतोवतियं पापं णवकम्मासवणिरोधहेतुं । मण-बति-कायसुसंवुडे मणसा अकुसलमणनिरोधो कुसलमणउदीरणं वा, वायाए जघा वक्कसुद्धीए उवदिटुं नहा मासणं मोणं वा, कारण अजुत्तचेट्ठानिरोहो । एवं एतेहिं संबुडे स भिक्खू ॥७॥ सति सम्मईसणे आहारनियमो मिक्खुमावोपपादण इति भण्णति५०९. तहेव असणं पाणगं वा, विविहं खाइम साइमं लभित्ता । होहिति अट्ठो सुते परे वा, तं ण णिहे ण णिहावएँ स भिक्खू ॥ ८॥ 10 ५०९. तहेव असणं० वृत्तम् । तहेवेति पुव्वमिक्खुमावसाधगं कारणसारिस्सत्यं । असण-पाण-खाइमसाइमाणि पुव्वभणिताणि । तेसिं अण्णतरं सव्वाणि वा लभिऊण उवयुत्तसेसं सरसं वा लोभेणं होहिति अट्ठो छुहाए अण्णस्स अत्थितं सुते कल्ले परे ततो परतरेण । एतेण पणिधाणेण तं सयं ण णिहे परेण ण णिहावए स भिक्खू ॥ ८॥ भिक्खुभावप्पसाधगमेव आहारसंविमागकरणं सपक्खे मण्णति ५१०. तहेव असणं पाणगं वा, विविहं. खाइम साइमं लभित्ता । छंदिय साधम्मियाण मुंजे, भोच्चा सज्झायरते य जे स भिक्खू ॥ ९॥ ५१.. तहेव असणं० वृत्तम् । तहेवेति भिक्खुत्तणे कारणस्स निरूवणं । असण-पाण-खाइमसाइमाणि लभित्ता छंदिय साघम्मियाण मुंजे छंदो इच्छा, इच्छाकारेण जोयणं छंदणं, एवं छंदिय, साधम्मिया समाणधम्मिया साधुणो जति गेण्हंति तेसिं दाऊण । सेसं अगहिते कतविणयो सव्वं एतेण कमेण मुंजिऊण ण विकंधा-विसोतियारते, किंतु पंचविहे सज्झायरते य जे स भिक्खू ॥९॥ आहारसमुप्पाइयप्राणो 20 सुंधं विकहा-विग्गहेहि अच्छति तन्निवारणत्यं भण्णति५११. ण य विग्गहियं कधं कहेजा, ण य कुप्पे णिहुतिदिए पसंते । संजमधुवैजोगजोगजुत्ते, उवसंते अविहेढएँ स भिक्खू ॥१०॥ ५११. [ण य विग्गहियं० वृत्तम् ।] भुत्तुत्तरकालं ग य विग्ग[हियं कोहं ण इति पडिसेहसदो विग्गहकधानिवारणत्यं । चसद्दो पुन्वकारणसमुच्चयत्यो । विग्गहो कलहो, तम्मि तस्स पा कारणं विग्गहिता। 25 जधा-अमुगो एरिसो राया देसो वा, एत्य सजं कलहो समुप्पजति । जति वि परो कहेज तथा वि 'अहं रायाणं देसं वा १.हुजोगे नाणे य सं वृद्ध० ॥२ वुढे जे स खं १-२ शु०॥३ समा दिट्ठी मूलादर्शे ॥ ४ सोमदिट्टी मूलादर्श ॥ ५ पाए णव मूलादर्श ॥ ६ होहीम सर्वास सूत्रप्रतिषु ॥ ७°ए जे स खं १-२ शु०॥ ८ विकथा-विश्रोतसिकारतः ॥ ९ सुखम् ॥ . १० बुग्गहियं सर्वास सूत्रप्रतिषु ॥११ बजोगजुसे अचू० विना ॥ १२ अधिहेडए खं ४ अचू० विना ॥ १३ ए जेसख १.२ जे. शु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy