SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २३८ णिज्जुत्ति-चुणिसंजुयं [दसमं सभिक्खुअज्झयणं ५०५. वहणं तस-थावराण होइ, पुढवि-दग-कट्ठणिरिसयाणं । तम्हा उद्देसियं ण भुंजे, णे पए ण पयावए स भिक्खू ॥ ४॥ ५०५. वहणं तस-थावराण. वृत्तम् । वधणं मारणं तं तसाण 'वितिंदियादीण थावराण य पुढविमादीणं उद्देसिए संभवति । जतो वधणपरिहारी तम्हा उद्देसियं ण भुंजे, ण पए ण पयावए। उद्देसियपरि5 हरणेणाणुमोदणं निसिद्धमेव। अण्णेण वि लोगजत्तातिणा केणति कारणेण ण पए ण पयावए स भिक्खू ॥४॥ उद्देसियपरिहरणं भगवतैवोपदिट्ट, ण परेण, अतो सव्वहा ५०६. रोतिय णायपुत्तवयणं, अत्तसमे मण्णेन्ज छप्पि काए। पंच य फासे महव्वताणि, पंचासव संवरे स भिक्खू ॥५॥ ५०६. रोतिय णायपुत्त० वृत्तम् । रुयिं उप्पायेऊण अप्पणो रोयिय णातकुलुप्पण्णस्स णातपुत्तस्स 10 भगवतो वद्धमाणसामिणो वयणं तं रोयेऊण अत्तसमे मण्णेज अप्पणो तुले “जध मम पियं ण दुक्खं" [अनुयोग-पत्रं २५६] एवमण्णेसामवीति एवं मण्णेज्ज जाणेजा, मण्णमाणो य आ(१ का तवधं परिहरेजा, छप्पि पुढविमादी। तधामण्णमाणो पाणातिवायवेरमणादीणि पंच य फासे महब्वताणि, फासणं आसेवणं । पंचासवदाराणि इंदियाणि, ताणि आसवा चेव, ताणि संवरे। कहं ? सद्देसु त भद्दय-पावएसु सोतविसयं उवगतेसु । तुट्टेण व रुद्रेण व समणेण सया ण होयव्वं ॥१॥" [णायाधम्म० श्रु.१०१७ प्रान्ते] एवं सव्वेसु एवंगुणो भवति स भिक्खू ॥५॥ भणिता मूलगुणा । उत्तरगुणा पुण ५०७. चत्तारि वमे सदा कसाये, (वजोगी य भवेज बुद्धवयणे। अधणे णिजायरूंव-रयते, गिहिजोगं परिवजएं स भिक्खू ॥ ६॥ ५०७. चत्तारि वमे सदा कसाये० वृत्तम् । पंचसु महव्वएसु ठितप्पा कोधादी वमे चत्तारि सदा 20 कसाए। धुवजोगी य भवेज्ज वुद्धवयणे बुद्धा जिणा तेसिं वयणं बुद्धवयणं तम्मि । जोगो काय-वात मणोमतं कम्म, सो धुवो जोगो जस्स सो धुवजोगीति, जोगेण जहाकरणीयमायुत्तेण पडिलेहणादिओ जोगो तत्थ णिचजोगिणा, ण पुण कदादि करेति कदायि न करेति। भणितं च-"जोगे जोगे जिणसासणम्मि दुक्ख." [ोध नि० गा० २७७]। बुद्धवयणे दुवालसंगे गणिपिडए धुवजोगी पंचविधसज्झायपरो । धणं चउप्पदादि तं जस्स नत्थि से अहणो। अकृतकं सुवर्ण जातरूवं, रयतं रुप्पं, निग्गतो जातरूव-स्ययातो तदुपादाणेण 25 निग्गतो जतो स भवति णिज्जायसवरयते। गिहिजोगो जो तेसिं वावारो पयण-पयावणं तं परिवजए स भिक्खू ॥६॥ धम्मोवएसणप्पभिति सम्मइंसणमुवदिटुं। तस्स वामोहका[रण]बोहणत्थं भण्णति १ पुढवि तण-कट्ठ खं १ अचू० वृद्ध० विना ॥ २ णो वि पर अचू० वृद्ध० विना ॥ ३°ए जे स खं ३-४ जे० अचू० वृद्ध विना ॥ ४ द्वीन्द्रियादीनाम् ॥ ५ रोयनायपुत्तवयणे सर्वासु सूत्रप्रतिषु ॥ ६ अप्पसमे शु.॥ ७ “पंचासवसंवरे णाम पचिंदियसंवुडे" इति वृद्धविवरणानुसारेण श्रीहरिभद्रपादादिभिः “पञ्चाश्रवसंघृतश्च" इति व्याख्यातं सम्भाव्यते। संवरए जे स खं २-४ शु०। संवरए य जे स खं १-३॥ ८ धुयजो जे०॥ ९ रूयर खं १ जे० ॥ १० °ए जे स खं १-२ शु०॥ ११ काय-वाग्-मनोमयम् ॥ १२ पुण कादि मूलादर्शे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy