SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ निष्ठांना० २५६-५७, सुत्तमा० ५०२-४ ] दसका लियसुत्तं । पञ्चक्खं च जलगते जो पिबति कहण्णु सो भिक्खू १ ॥ १ ॥ [ निज्जुन्तिगा० २५६ ] तप्परिञ्चागेण भावभिक्खुणा अधिगारो । तदुवदेसतो वि ण भावबुद्धो, जतो हक्काये तेसिं जयणं [च] ण जाणति । भावबुद्धो पुण तित्थगरो, जेण भावभिक्खुलक्खणमणेग [विह]मुपदिडं, तम्हा ण दोसोऽयं ॥ १ ॥ उत्तमवि भावबुद्धस्स भावभिक्खुणो य नियामकमिमं छक्कायदयावयणं । तत्थ पढमुद्दिट्ठस्स पुढविकायस्स ताव भण्णति ५०३. पुढविंण खणे ण खणावए, सीतोदगं णं पिबे ण समारभेज्जा । अगणित्थं जधा सुणिसितं, तं ण जले ण जलावए स भिक्खू ॥ २ ॥ २३७ ५०३. पुढविंण खणे ० वृत्तम् । आराभागेण अंतरियाण तस-यावराण विणासणमिति पुढविं सयं ण खणे, परेण ण खणावए, तज्ज्ञातियाण गहणमिति अण्णं खणंतमवि ण समणुजाणेना । सीतोदगं ण पिबे ण समारभेज्जा, अविगतजीवं सीतोदगं, तं ण पिबे, ण वा हत्थादिधोवणादिकने समारभेजा मण-त्रयण-कायजोगेण करण-कारणा-ऽणुमोदणेण वा । अगणि सत्थं जधा सुणिसितं ति जधा खग्ग- परसु - 10 छुरिगादिसत्थमणुधारं छेदगं तथा समंततो दहणरूवं, तं न जले सयं, ण जलावए परेण, [परं] णाणुमोदए । जो एवं पुढविमादिदयापरोस भिक्खू । सीसो भणति — छज्जीवणिकाए वि एस अत्थो, जहा से पुढविं वा भित्तिं वा० [सुतं ४९] एवमादि, पिंडेसणाए वि पुढविजीवे ण (? वि) हिंसेज्जा [सुतं १६७ ] तहा उदओल्लेण हत्थेण [सुतं ११६] एवमादि, धम्मत्थकामाए वि वयछक्क० [निज्जुतिगा० १७० ] आयारप्पणिधीए वि पुढविं भित्तिं [सुत्तं ३७३] एवमदि, सेसेसु अज्झयणेसु वि पायो छक्कायपरिहरणमेव, किं पुणो दसमज्झयणे काया चेव ? 15 कथं एतं पुणरुतं ? | आयरिया आइ – अवीसरणत्थं सीसस्स पुणोपुणोवयणं, विदेसगमणे सुतहितोवदेसवत् । अपि च (6 'अनुवादा-ऽऽदर-वीप्सा-भृशार्थ - विनियोग - हेत्वसूयासु । ईषसम्भ्रम-विस्मय गणना- स्मरणेष्वपुनरुक्तम् ॥ १ ॥ आदरोपदरिसणत्थमिह अतो कायव्वयोवदेसे ण पुणरुतं ॥ २ ॥ पत्थुयं कायुद्देसाणुपुत्री भण्णति Jain Education International ५०४. अणिलेण णं वियावए ण वीए, हरियाणि ण छिंदावर ण छिंदे | बीयाणि सदा विवज्जयंतो, सच्चित्तं णाऽऽहारए स भिक्खू ॥ ३ ॥ १ण विए ण पियावए । अगणि अचू० वृद्ध० विना ॥ २° मिति भखणं मूलादर्शे ॥ ३°मादि से अज्झ मूलाद ॥ ४° त्सम्भृशमविस्मय ं मूलादर्शे ॥ ५ न वीर न वियावर हरि° अचू० वृद्ध० विना ॥ ६ याणि न छिंदे न छिंदावर । af अचू० विना ॥ 5 ५०४. अणिलेण ण० वृत्तम् । अणिलो वायू तेण अप्पणो कायं बाहिरं वा पोग्गलं परेण ण वियावए सयं ण वि । अण्णे ठाणेसु पढमं सयं करणं पच्छा परेण कारणं, इह पुण विवरीयं, कध पुण इदं १ भण्णतिचित्रोपदेशं सूत्रं भगवत इति तदत्थमिदं वयणं । समाणजातीयसवणेण अणुमोदणमवि । हरियाणि ण छिंदावए ण छिंदे हरितत्रयणं सव्ववणस्सतिसूयगं, करण-कारणा-ऽणुमोदणाणि तव । बीयाणि सदा विवज्जयंतो, बीयवयणं 25 कंदादिसव्यवणस्सतिअवयवसूयकं । सच्चित्तवयणं पत्तेय - साधारणत्रणस्सतिगहणत्थं, एवं सव्ववणस्सति सच्चित्तं हा । एवंगुणसंपणे स भिक्खू भवति ॥ ३ ॥ पुढविमादीण पत्तेयमुपरोधपरिहरणमुपदिहं । तेसिं पुणो सव्वेसिं एगिंदियादीणं परिहरणानिमित्तं भण्णति For Private & Personal Use Only 20 www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy