________________
२३३
निज्जुत्तिगा० २३६-४६]
दसकालियसुत्तं । तस्स निरुत्तं भेदग० गाहापच्छद्धं । तस्स पुवमणितस्स भिक्खुणा निरुत्तमेवं तिषा-भेदकभेदण-भेत्तब्वएण ॥ ११ ॥ २४० ॥ एतेसिं तिण्हं पि इमं निदरिसणं । तं०
भेत्ताऽऽगमोवयुत्तो दुविह तवो भेदणं च भेत्तव्वं ।
अट्ठविधं कम्मखुहं तेण णिरुत्तं स भिक्खु त्ति ॥१२॥ २४१॥ भेत्ताऽऽगमोवयुत्तो. गाहा। आगमोवयुत्तो साधू [भेत्ता] भेदयो। बाहिर-ऽभतरो तवो विहो। भेवणं । भेत्तव्वमट्ठविधं कम्मं तं च खुहं, जम्हा तं भिंदति अतो निरुत्तं स भिक्खु ति॥१२॥२४१॥ निरुत्तावसरे एगहिताणि य से
भिदंतो यावि खुधं भिक्खू जतमाणतो जती भवति ।
संजमचरयो चरयो भवं खवेतो भवतो तु ॥१३॥ २४२॥ भिंदंतो यावि खुधंगाहा । जया खुहं भिंदतो भिक्खू भवति तथा जतमाणतो जती भवति । 10 रसविधं च संजमं चरमाणयो चरयो भवति । भवमवि चतुप्पगारं खमाणो भचंतो भवति ॥१३॥ २४२॥ अधवा भिक्खुसदस्स इमेण पजायंतरेण निरुत्तं भण्णति । अप्पसंगेण खमण-तवस्सीसद्दाण निरुत्तं । तं जधा
जं भिक्खमेत्तवित्ती तेण व भिक्खू खवेति जं व अणं ।
तव-संजमे तवस्सि त्ति वा वि अण्णो वि पजायो ॥१४॥२४३ ॥ जंभिक्खमेत्तवित्ती० गाहा । जम्हा भिक्खमेत्तवित्ती भवति अतो भिक्खू भण्णति । अणं कम्मं, 15 जम्हा य अणं खवयति तम्हा खवणो भण्णति । तव-संजमे वट्टमाणो तबस्सी मण्णति । तस्सेव भिक्खुसहस्स अण्णो एसो खवण-तवस्सीमादी णिरुत्तपन्जायो भवति ॥ १४ ॥२४३ ॥ णिरुतं भणितं २ । एगट्टिताणि भिक्खुणो तिहिं गाहाहिं इमाहिं भण्णति
तिपणे ताती दविए वतीय खंते य दंत विरते य। मुणि तावत पण्णवगुज्जु भिक्खु बुद्धे जति विदू य ॥१५॥२४४॥ पव्वयिये अणगारे पासंडी चरय भणे चेव । पारिवाये समणे निग्गंथे संजते मुत्ते ॥१६॥२४५॥ सावू लूहे य तथा तीरट्ठी होति चेव णातव्वे ।
णामाणि एवमादीणि होति तव-संजमरताणं ॥१७॥२४६॥ तिण्णे ताती दविए० गाहा । पव्वयिये अण० गाधा । साधू लूहे. गाधा । जम्हा संसारसमुदं 25 तरति तरिस्सति वा अतो तिण्णे । जम्हा त्राएति संसारसागरे पडमाणे जीवे तम्हा तायी। राग-दोसविरहित इति दविए । वयाणि से संतीति वती। खमतीति खंतो । इंदिय-कसायदमणेण दंतो। पाणवधादीणियत्तो विरतो। विजाणतीति मुणी, सावज्जेसु वा मोर्णवतीति मुणी। तवे ठितो तावतो। पण्णवतीति पण्णवयो। मातरहितो
20
१५जह खुहं खं० वी० सा०॥ २ तावस खं. वी. सा. वृद्ध० हाटी० ॥ ३ परिवायगे य समणे बी. सा.॥ ४ मौनव्रतीति ॥ ५ मायारहितः ॥
१०
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org