SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २२८ णिज्जुत्ति-चुण्णिसंजुयं [णवमं विणयसमाहिअझयणं चउत्थो उद्देसो सिलोगट्ठताए आयारमहिद्वेज्जो, आयारसमाधीए ततियं पदं ३ >णण्णत्थ आरहंतिएहिं हेतूहिं आयारमहिढेजा, आयारसमाधीए - चतुत्थं पदं भवति ४ ॥११॥ ४९८. चउविहा वि तबसमाधी भणिता जधा तधा आयारसमाधी चतुम्विहा णिव्विसेसा भाणियवा। 5 णवरं-णण्णत्थ आरहंतिएहिं हेतूहिं आयारमहिढेजा, एतम्मि आलावए सिलोगे य विसेसो-जे अरहंतेहि अणासवत्त-कम्मनिज्जरणादयो गुणा भणिता आयिण्णा वा ते आरहंतिया हेतवो- कारणाणि भवंति, ते मोत्तूणण्णस्स(१ स्थ) कारणे [ण] मूलगुण-उत्तरगुणमतं आयारमहिद्वेजा ॥११॥ ४९९. सिलोगो पुण एत्थ जिणवयर्णमते अतिंतिणे, पडिपुण्णाततमाययट्ठिते । आयारसमाहिसंवुडे, भवति य दंते भावसंधए ॥ १२ ॥ ४९९. सिलोगो पुण एत्थ जिणवयणमते अतिंतिणे, पडिपुण्णाततमाययहिते। आयारसमाहिसंवुडे, भवति य दंते भावसंधए। जिणाण वयणं जिणवयणं, मतं अभिरुयियं, तं जिणवयणं मतं जस्स से जिणवयणमते। तितिणो 15 पुव्वभणितो, तस्स पडिसेहो अतिंतिणो। निरवसेसं जं एतं पडिपुण्णं, आयतं आगामिकालं, सव्वमागामिणं कालं पडिपुण्णायतं। तम्मि आयतहिते एत्थ आयतवयणं धणितार्थम् , धणितमायारसमाधीए अत्थी आयतहिते आयारसमाधीए संवुडो आयारसमाधिसंवुडे । आयारसमाधीए करणभूताए संवरियासवे आयारसमाधिसंवुडे । आयारसमाधीसंवुडे सन् भवति य दंते इंदिय-णोइंदियदमेण दंते। अतिदमेण भवति य खादिकादिभावसाधए । चसद्दो अन्नाणि एताणि कारणाणि समुचिणोति, समुदितेहि एतेहि भावसंधणं ॥१२॥ विणय-सुत-तवा-ऽऽयारसमाधीए भावसंधाणस्स फलमिदमुपदिस्सते ५००. अधिगतचतुरसमाधिए, सुविसुद्धो सुसमाधियप्पयो। विपुलहित-सुहावहं पुणो, कुव्वति से पदखेममप्पणो ॥ १३ ॥ ५००. अधिगतचतुरसमाधिएक वृत्तम्। अविसेसमहिगताओ चतुरो समाधीओ जस्स सो अधिगतचतुरसमाधितो । मण-वयण-कायजोगेहिं सुट्ट विसुद्धो सुविसुद्धो । दसविधे समणधम्मे सुट्ट समाधितो अप्पा 25 जस्स सो सुसमाधियप्पयो । विपुलं विसालं, हितं आयतिक्खमं, सुहं सातं, हितं सुहं च हित-सुह, विउलं हित-सुहमावहति विउलहितसुहावहं। पुणोसद्दो सेससुहातिरंगेण मोक्खसुहविसेसणे वट्टति । कुव्वति करेति, १ज्जा , ततियं आयारसमाहीए पयं ३ वृद्ध० ॥२,४ > एतच्चिड्लान्तर्गतः पाठः सर्वासु सूत्रप्रतिषु हाटी अव० नास्ति । ३ ज्जा, चउत्थं आयारसमाहीए पयं भवति ४ वृद्ध० ॥ ५ आरुहंतिपहिं मूलादर्शे ॥ ६ गुणमयम् ॥ ७ भवह यऽत्थ सिलोगो-जिण सर्वासु सूत्रप्रतिषु ॥ ८ °णरए अचू० विना ।। ९ क्षायिकादि-॥ १० अभिगय वृद्ध । अभिगम्म खं २ अचू० वृद्ध० विना ॥ ११ चतुरो समाहिओ सर्वामु सूत्रप्रतिषु हाटी० अव० ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy