SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ सुत्तं ४९४-९८] दसकालियसुत्तं। २२७ ४९६. चतुविधा खलु तवसमाधी भवति। तं जधा-णो इहलोगट्ठताए तवमहिढेजो, तवसमाधीए पढमं पदं १ ।। णो परलोगट्ठताए तवमहिढेजा, तवसमाधीए बितियं पदं ।। णो कित्ति-वण्ण-सह-सिलोगट्ठताए तवमहिढेजों, तवसमाधीए ततियं पदं ३ ।। णऽण्णत्थ णिज्जरट्ठताए तवमहिटेजा, तवसमाधीए > चतुत्थं पदं भवति ४ ॥९॥ ४९६. चतुविधा खलु तवसमाधी भवति बारसविहो तवो । तं जधा-कामभोगाण इहलोइयाण पूयाहेतुं वा णो इहलोगहताए तवमहिढेज्जा, जधा धम्मिलेण अहिडितो। एवं तवसमाधीए पढमं पदं १। देवलोएसु चक्कवट्टिमादिसु वा जति एवंविहो होजामि त्ति [णो परलोगट्ठताए तवमहिढेज्जा], जधा वा यंभवत्तेणाधिद्वितो । वितियमिदं तवसमाधिपदं २ । परेहिं गुणसंसदणं कित्ती, लोकव्यापी जसो वण्णो, लोकविदितया सहो, परेहिं पूरणं (१ पूयणं) सिलोगो। एते उद्दिस्स णो कित्ति-वण्ण-सह-सिलो-10 गट्ठताए तवमहिढेज्जा । एतं ततियं तवसमाधिपदं ३ । णऽण्णत्थ णिज्जरहताए तवमधिद्वेज्जा, णण्णस्थ ति परिवजणसदो कम्मनिजरणं मोत्तूण, णऽण्णहा । तवसमाधीए चतुत्थं पदं भवति ४॥९॥ ४९७. भवति यात्थ सिलोगो विविहगुण-तवोरये य निच्चं, भवति निरासए निज्जरद्विते। तवसा धुणति पुराणपावगं, जुत्तो सदा तवसमाधिए ॥१०॥ ४९७. भवति यत्थ सिलोगो विविहगुण-तवोरये य निचं, भवति निरासए निजरहिते। तवसा धुणति पुराणपावगं, जुत्तो सदा तवसमाधिए । विविहेसु गुणेसु तवे य रते णिचं भवति । निरासए निग्गतअप्पसत्थासए निरासए । निजराए य ठिते निजरहिते। तवसा बारसविधेण धुणति पुराणपावगं अट्ठविधं सदा तवसमाधिजुत्ते ॥१०॥ 20 ४९८. चतुविधा खलु आयारसमाधी भवति । तं जधा-णो इहलोगट्ठताए आयारमहि?ज्जी, स आयारसमाधीए पढमं पदं १~। णो परलोगट्ठताए आयारमहिढेजी, आयारसमाधीए बितियं पदं २>। णो कित्ति-वण्ण-सह १जा , पढमंतवसमाधीए पदं १ वृद्ध० ॥ २ एतचिहान्तर्गतः पाठः सर्वासु सूत्रप्रतिषु हाटी• अव० नास्ति ॥३. ज्जा, वितियं तवसमाधीए पदं २ वृद्ध०॥४,६,८ > एतचिहान्तर्गतः पाठः सर्वासु सूत्रप्रतिषु हाटी• अव० नास्ति॥५'बा, ततियं तवसमाधीए पदं ३ वृद्ध०॥७°जा, चउत्थं तवसमाधीए पदं भवति ४ वृद्ध ॥९ "तहा णो कित्ति-चण्ण-सह-सिलोगट्टयाए तवमहिद्वेज्जा कित्ति-वण्ण-सह-सिलोगट्ठया एगठ्ठा, अञ्चत्यनिमित्तं आयारनिमित्तं च पउंजमाणा पुणरुतं न भवतीति।" इति वृद्धविवरणे पत्र ३२८ । “न कीर्ति-वर्ग-शब्द-श्लाघार्थ मिति सर्वदिग्व्यापी साधुवादः कीर्तिः, एकदिग्व्यापी वर्णः, अर्धदिग्व्यापी शब्दः, तत्स्थान एवं श्लाघा।" इति श्रीहरिभद्रसूरिवृत्ती पत्र २५७-२॥१० साओणय पुरा जे०॥११°ज्जा, पढमं आयारसमाधीए पदं १ पद्ध०॥ १२, १४ एतचिहान्तर्गतः पाठः सर्वास सूत्रप्रतिषु हाटी• अव० नास्ति ॥ १३ ज्जा वितियं आयारसमाहीए पयं २ वृद्ध० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy