SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २२६ णिज्जुत्ति-चुण्णिसंजुयं णवमं विणयसमाहिअझयणं चउत्यो उद्देसो विणयसमाधिमतेण। विणयसमाधीए आतयं अट्ठाणविप्पकरिसतो मोक्खो, तेण तम्मि वा अत्थी आययत्थी, स एव आययत्थीकः। अहवा आययी आगामी कालो तम्मि सुहत्थी आययस्थी । विणयसमाधीए वा सुट्ठ आदरेण अत्थी विर्णयसमाधीआययट्ठी ॥६॥ एसा विणयसमाधी १ । इदाणीं ४९४. चतुम्विधा खलु सुतसमाधी भवति । तं जधा-सुतं मे भविस्सति त्ति अज्झातितव्वं भवति, सुतसमाधीए पढमं पदं १ ~। एगग्गचित्तो भविस्सामि त्ति अझातितव्वं भवति, सुतसमाधीए बितियं पदं २ । सुंहमप्पाणं धम्मे ठावयिस्सामि त्ति अज्झातितव्वं भवति, सुतसमाधीए ततियं पदं ३।थितो परं धम्मे थावइस्सामि त्ति अज्झातितव्वं भवति, सुतसमाधीए > चतुत्थं पदं भवति ४॥७॥ ४९४. चतुविधा खलु सुतसमाधी भवति तं जधा-सुतं मे भविस्सति त्ति अज्झातितव्वं भवति। दुवालसंगगणिपिडगं सुतणाणं, तं सुतं मे भविस्सति त्ति एतेण आलंबणेण सदा वि साधुणा अज्झातियव्वं भवति। सुतसमाधीए एतं पढमं पदं १ । एगग्गचित्तो अव्वाकुलो । सो हं सुतोवदेसेण एगग्गचित्तो भविस्सामि त्ति तेणावि आलंवणेण साधुणा अज्झातितव्वं भवति । सुतसमाधीए चेव एतं वितियं पदं भवति २ । णाणोवदेसेण सुहमप्पाणं धम्मे ठावयिस्सामि त्ति एतेणावि आलंवणेण साधुणा 15 अज्झातितव्वं भवति । सुतसमाधीए चेव एतं ततियं पदं भवति ३ । तधा धम्मे सयमवत्थितो णाणोवदेसेण परमवि घितिदुब्बलं धम्मे थावइस्सामि त्ति एतं पि आलंबणमालंबिऊण साधुणा अज्झातितव्वं भवति । सुतसमाधीए चतुत्थमिमं पदं भवति ४॥७॥ ४९५. भवति येऽत्थ सिलोगो नाणमेगग्गचित्तो तु ठितो ठावयती परं । सुताणि य अधिज्जित्ता रतो सुतसमाधिए ॥ ८॥ ४९५. भवति यऽत्य सिलोगो नाणमेगग्गचित्तो तु ठितो ठावयती परं। सुताणि य अघिजित्ता रतो सुतसमाधिए॥ अज्झातिए नाणी भवति । तेण य णाणगुणेण [एगग्गचित्तो भवति । एगग्गचित्तो य धम्मे गिरिवि निप्पकंपो 25 भवति । सयं च सुट्टितो समत्थो परमवि धम्मे ठावेऊण । सुताणि य अधिज्जित्ता नाणाविधाणि तप्पभावेणेव रतो सुतसमाधीए ॥८॥ एस सुतसमाधी २। सुतसमाधिसमणंतरं--- 20 १विनयसमाध्याहतार्थी ॥ २ भवति, पढम सुतसमाधीए पदं १ वृद्ध० ॥ ३, ५,८,११ एतचिह्नान्तर्गतः पाठः सर्वासु सूत्रप्रतिषु हाटी० अव० नास्ति ॥ ४ भवति, बितियं सुयसमाधीए पदं २ वृद्ध० ॥ ६ अप्पाणं ठाव अचू० विना ॥ ७ भवति, तइयं सुयसमाहीए पदं ३ युद्ध० ॥ ९ठिओ परं ठाव अचू० विना ॥ १० भवति, चउत्थं सुयसमाहीए पयं भवति ४ वृद्ध० ॥ १२ य पत्थ सर्वासु सूत्रप्रतिषु वृद्ध० ॥ १३ य जे० अचू० युद्ध० विना ।। Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy