SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ सुत्तं ४८८-९३] दसकालियसुत्तं । २२५ विणयसमाधीवित्थरोवण्णासो इमो४९२. चतुविधा खलु विणयसमाधी भवति। तं जधा-अणुसासिज्जंतो सुस्सूसति, विणयसमाधीए पंढमं पदं १>। सम्मं पडिवर्जेति, विणयसमाधीए बीयं पदं २ » । वेदमाराधयति, विणयसमाधीए ततियं पदं ३ > । ण य भवति अत्तसंपर्गहिए, विनयसमाधीए चउत्थं पदं भवति ४> ॥५॥ ४९२. चतुविधा खलु विणयसमाधी भवति । चतुष्प्रकारा चतुव्यिहा । खलुसद्दो पत्तेयविधाणनियमणत्थं वा छिद्रप्रतिपूरणे वा, एवं सव्वत्थ । विणयस्स समाधी विणयसमाधी जं विणयसमारोवणं, विणएण वा जं गुणाण समाधाणं एस विणयसमाधी भवतीति । चतुम्विहाणनियमण[त्थं] तमिति वैयविण्णासो। जधा इति विहाणुद्देसो। अणुसासिज्जंतो सुस्सूसति पढमसासणाओ सीयमाणस्स पच्छासासणमणुसासणा। विणयपडिचोदणाए पडिचोतिजमाणो 'ममे हित 'मिति आयरिय-उवज्झाए तिव्वेण विणयाणुरागेण सुस्सूसति। 10 एतं पढमं विणयसमाधिट्ठाणमिति पढमं पदं १। सम्म इति एस णिवातो पसत्थाभिधाणो, पडिचोदणमेव सोभणेण विधिणा पडिवज्जति एवमेवं' ति, बीयं विणयपदं । वेदमाराधयति विदंति जेण अत्थविससे जम्मि वा भणिते विदंति सो वेदो, तं पुण नाणमेव, तं जधाभणियजाणणाणुट्ठाणेण वेदं आराधयति, ततियं विणयसमाधीपदमिमं ३ । ण य भवति अत्तसंपग्गहिए संपग्गहितो गव्वेण जस्स अप्पा सो अत्तसंपग्गहितो, तधा ण भवति । 'अहो हं विणीयो विणये गुरूहिं संभावितो, महतो थाणस्स जोगो 'ति एवमत्तसंपग्गहिते [ण] भवति । 15 विणयसमाधाणस्स इमं चउत्थं पदं भवति ४॥५॥ ४९३. भवति चेत्थ सिलोगो वीहेति हिताणुसासणं, सुस्सूसए तं च पुणो अहिट्ठए। ण य माणमदेण मज्जती, विणयसमाधीए आययहिते ॥६॥ ४९३. विणयसमाधिसुत्तत्थाणे इमो भवति चेत्थ सिलोगो, भवति चेत्थ इति सव्वस्स एतस्स 20 पडिसमाणणत्थं । वीहेति हिताणुसासणं, सुस्सूसए तं च पुणो अहिट्ठए। ण य माणमदेण मज्जती, विणयसमाधीए आययट्टिते॥ अभिलसति पत्थयति वीहेति । इह परभवे य हितस्स अणुसासणं हिताणुसासणं तं वीहेति । सुस्सूसति य परमेणाऽऽदरेण आयरियोवज्झाए । 'तं च' हितोवदेसं हिताणुट्ठाणक्रियाए अहिट्ठए ति जधा भणितं करेति । ण य 25 विणयसमाधिटाणे अप्पाणमसमाणं मण्णमाणो माण एव मतो माणमतो तेण मज्जति ‘विणयकुसलोऽह 'मिति २, ५, ७, ९<>एतचिह्वान्तर्गत: पाठ: सर्वासु सूत्रप्रतिषु हाटी० अब० नस्ति ।। सुस्सूसति, २ पदमं विणयसमाधीए पदं । वृद्ध०॥ ३ सम्म संपडि खं ४ अचू० विना ॥ ४ जति ति वितियं [विणयसमाधीए पदं २ वृद्ध० ॥ ६ राहइ त्ति ततियं [विणयसमाधीए] पदं ३ वृद्ध० ।। ८ गहिर, चउत्थं [विणयसमाधीए पयं भवति ४ वृद्ध० ॥१० पदविन्यासः ।। ११ भवह य एत्थ सर्वान सूत्रप्रति वृद्ध० ॥ १२ पेहेइ अचू० विना ॥ १३ °माधीआय खं १-३-४ जे० शु० अचूपा० वृद्धपा० ॥ २९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy