SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २२४ 5 ४८८. सुतं मे आउ ! तेणं भगवता० । एवं जधा छज्जीवणियाए । इहेति इहलोगे सासणे वा । खल्लुसो अतीता - sणागतथेराण वि एवं पण्णवणाविसेसणत्थं । थेरा पुण गणधरा भगवंत इति जसंसिणो तेहिं । चतारीति संखा, विणयस्स विणये विणएण वा समाधी विणयसमाधी, ठाणं अवकासो, परूविता 10 पण्णत्ता ॥ १ ॥ सिं विभागपडिपुच्छणत्थमाह सिस्सो 15 णिज्जुत्ति- चुण्णिसं जुयं [णवमं विणसमाहिअक्षयणं चउत्थो उद्देसो [विणयसमाहीए चउत्थो उद्देसओ] विणयसमाधीए पढम-बितिय ततियुद्देसेसु विणयोत्रवण्णणं करूं । ततियुद्देसे य भणितं " आयारमट्ठा विणयं पउंजे" [सुत्तं ४७४] त्ति समुल्लिंगणमायारस्स । विणयपुव्वं पुण सुतं तवो आयारो य । एतेसिं विसेसपरूवणं चतुत्थुद्देसे, अतो तस्सावसरो । एतेण संबंधेणाऽऽगतस्स चतुत्थुद्देसगस्स इमं आदिसुतं - ४८८. सुतं मे आउ ! तेषं भगवता एवमक्खातं — इह खलु थेरेहिं भगवंतेहिं चत्तारि विणयसमाधिट्टाणा पण्णत्ता ॥ १ ॥ 20 25 ४८९. कतरे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणसमाधिट्ठाणा पण्णत्ता ? ॥ २ ॥ ४९०. इमे खलु जाव पण्णत्ता, तं जधा - विणयसमाधी सुतसमाधी तवसमाधी आयारसमाधी विणय- सुत-तवा ऽऽयारा उवरि विसेसेण भण्णिहिन्ति ॥ ३ ॥ एस पदबद्धो अत्थो सिलोगेण संघेप्पति, तं० ४८९. कतरे खलु जाव पण्णत्ता ॥ २ ॥ वक्ष्यमाणं विभागविभागमंगीकरेतूणं आयरियो आह-४९०. इमे खलुं ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाधिट्ठाणा पण्णत्ता । तं जधा - विणसमाधी १ सुतसमाधी २ तवसमाधी ३ आयारसमाधी ४ ॥ ३ ॥ Jain Education International - ४९१. विणये सुते तवे या आयारे णिच्चं पंडिता । अभिरामयंति अप्पाणं जे भवंति जितिंदिया ॥ ४ ॥ ४९१. विणये सुते तवे या [ आयारे ] जिन्वं० सिलोगो । उद्दिट्ठस्स अत्थस्स फुडीकरणत्थं सुभणणत्थं सिलोगबंधो। उक्तं च गद्येनोक्तः पुनः श्लोकैर्योऽर्थः समनुगीयते । स व्यक्तिव्यवसायार्थं दुरुक्तग्रहणाय च ॥ १ ॥ [ 1 अहवा पुव्वमुद्देसमत्तं सिलोगे विसेसिजति – [विणये सुते तवे या आयारे,] एतेसु णिचं पंडिता एतेसिं पडिविसेसजाणता जे ते एतेसु चेव अभिरामयंति अप्पाणं, एवं पुण जे जितिंदिया भवंति एवं वा जितिंदिया जे ते एतेसु अप्पाणं अभिरामयंति । विणयमूलो धम्मो, विणयातो य सुतादिपडिवत्ती भवतीति ॥ ४ ॥ १ निचपंडिया खं १-३ ॥ For Private Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy