________________
सुत्तगा० ४८२-८७] दसकालियसुत्तं।
२२३ ४८५. जे माणिया सततं. वृत्तम् । जे इति उद्देसवयणं । पूयविसेसेहि पूतिया माणिया सततं माणयंति अञ्चंताऽऽयहितोवदेसकरणेहिं । जत्तेण कण्णं व निवेसयंति कुलत्थितिवृद्धिनिमित्तं बालभावप्पभिति लालितं रक्खितं च [कण्णं माता-पिता] अणुरूवकुलपुत्तप्पभितिप्पदाणविवाधधम्मेण महता पयत्तेण निवेसयंति जधा, एवं गुरवो सिक्खापदगाहणादिपयत्तेण आयरियपदे ठावयंति । विणयविसेसेहिं जधोवदिवहिं ते माणए, अरुहो जोग्गो. माणस्स ते अरुहा अतो ते माणए माणरहे। बारसविहे तवे रतो तवस्सी। जितसोतादिदिए [जितिदिए । सचं संजमो, तम्मि जधाभणितविणयसच्चकरणे वा रते सचरते। स एव पुज्जो भवति ॥१३॥ ते माणए माणरिहे इति पूयणमुपदिटुं । पूयाणंतरं सुणणमिति भण्णति४८६. तेसिं गुरूणं गुणसागराणं, सोचाण मेधावि सुभासिताणि।
चरे मुणी पंचेंजते तिगुत्ते, चतुक्कसायावगतो स पुज्जो ॥१४॥ ४८६. तेसिं गुरूणं० वृत्तम् । तेसिमिति जे जत्तेण कणं व णिवेसयंतीति भणिता। गुरूणं ति 10 आयरियाणं, आयरियगुणेहिं समुद्दभूताणं गुणसागराणं, सोबाण सोऊण, मेधावी पुव्वभणितो, सोभणाणि भासिताणि सुभासिताणि]. सभासितोवदेसेण चरे मुणी। एवं चरेमाणो मुणी भवति पंचमहव्वतजते तिगत्तिगुत्ते. अवगता चत्तारि कोधादयो कसाया जस्स सो चतुक्कसायावगतो। एवं जहोवदिट्ठगुणो स पुज्जो ॥१४॥ उद्देसादावारब्भ “स पूज्यः" इति भणितं । ण पूज्यताफलमेव विणयकरणं, किंतु सगलमिदमस्स फलं
४८७. गुरुमिह सततं पडियरिय मुणी, जिणवयणणितुणे अभिगमकुसले। 15
धुणिय रय-मलं पुरेकुडं, भासुरमतुलं गतिं गय ॥१५॥ त्ति बेमि ॥
॥ विणयसमाहीए तइओ उद्देसओ सम्मत्तो ॥ ९॥३॥ ४८७. गुरुमिह सततं० वृत्तम् । गुरुमिध गुरू आयरियो तं इहेति इह मणुयलोगे कम्मभूमी पाविऊण सततमामरणादविच्छेदेण जधाजोगं सुस्सूसिऊण पडियरिय। विदितवेदितव्वे मुणी जिणवयणणितुणे। जहारिहं विणयेणाभिगंतुं कुसले अभिगमकुसले। अभिगमकुशलस्सन् धुणिय रय-मलं अभिगमकुसलत्तणेण 20 रय-मलधूणणे कुशलः धुणितुं धुणित, रय-मलविसेसो-आश्रवकाले रयो, बद्ध-पुट्ठ-णिकायियं कम्म मलो। त कुसले धुणित रय-मलं पुव्वक्तं पुरेकडं, कुसलमावेणेव णवकम्मागर्म पि हंतुं। भासुरं-अतुलगुणेहिं दिप्पतीति भासुरं, गुणेहिं तुलितुमण्णेण असक्का अतुलं, तं भासुरमतुलं सिद्धिगतिं गय ति। स पूज्य इति पराधिकारवयणं । एवंगुणो सिद्धिगतिं गच्छति ति सदा प्रवृत्तकाले वर्तमाननिर्देशो पावति । अहवा ण एत्य संदेहो इति निरूविजाति-गत एवासौ जो एवंगुणो भवति । एतं अभिलसंतेण एतं कातव्वमिति सीसोपदेसनियमणं ॥१५॥ 25 येमि तहेव ॥
॥ इति ततियो समत्तो ॥९॥३॥
१सुभासियाई अचू. विना । सुहासि खं ४॥ २पंचरते अचू० वृद्ध० विना ॥ ३ जिणमयणिउणे खं १-३-४ हाटी। जिणवयणिउणे खं २ जे० शु० । हाटी० ताडपत्रीयप्राचीनप्रत्यन्तरे जिणवयणणिउणे पाटस्य व्याख्यानं दृश्यते ॥ ४ गई वइति । त्ति बेमि वृद्ध०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org