SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्ति-चुणिसंजुयं [णवमं विणयसमाहिअझयणं तइओ उद्देसो ४८२. अलोलुए अकुहए अमादी, अपिसुणे यावि अदीणवित्ती। णो भावदे णो वि य भावितप्पा, अकोउहल्ले य सदा स पुज्जो ॥१०॥ ४८२. अलोलुए. वृत्तम् । आहार-देहादिसु अपडिबद्धे अलोलुए। इंदजाल-कुहेडगादीहिं ण कुहावेति ण वि कुहाविजति अकुहए। अजवजुत्ते अमादी। अवेदकारए अपिसुणे। आहारोवहिमादीसु विरूवेसु लब्भमाणेसु 5 अलब्भमाणेसु वा ण दीणं वत्तए अदीणवित्ती। घरत्येण अण्णतित्थिएण वा मए लोगमज्झे गुणमंतं भावेजासि त्ति एवं णो भावदे, तेसिं वा कंचि अप्पणा णो भावए। अहमेवंगुण इति अप्पणा वि ण भावितप्पा। णड-गट्टकादिसु अकोउहल्ले य। चसद्दो पुव्वभणितपुजताकारणसमुच्चयत्थो । एवंगुणो य सदा स पुज्जो ॥१०॥ जे एते उद्देसादावारम्भ भणिता पुजताकारिणो एतेहिं ४८३. गुणेहिं साधू अगुणेहिऽसाधू, गेण्हाहि साधूगुण मुंचऽसाधू । 10 वियाणिया अप्पगमप्पएण, जे राग-दोसेहिं समे स पुज्जो ॥११॥ ४८३. गुणेहिं साधू० वृत्तम् । छंदोसमाराधणादीहिं हेट्ठा य भणितेहि बहुविहेहिं गुणेहिं जुत्तो साधू भवति, तविवरीयो पुण जे य चंडे मिए थद्धे० [सुत्तं ४५२] एवमादीहिं अगुणेहिं जुत्तो असार । सिस्सो भण्णति-वत्स ! एवं जाणिऊण गेण्हाहि साधुभावसाधगा जे गुणा साधव एव ते गुणा, ते गेण्हाहि। मुंचा साधू, गुणा इति वयणसेसो, मुंच असाधुगुणा इति, एत्थ ण समाणदिग्धता किं तु पररूवं कतं, तवदिति । एत्थ य 15 गुणसद्दो पज्जववादी, अण्णे वा असाधुदोसा इति भणेज्ज । वियाणिया अप्पगमप्पएणं जाणिऊण अप्पगं अप्पएणेव जे राग-दोसेहि समे सम इति ण राग-दोसेहिं वट्टति स पुज्जो । वियाणिया अप्पगं अप्पएणेति भण्णति तं गुणाण अणण्णभावणत्थं, ण जधा वेसेसियातीण गुणा अत्यंतरभूता ॥ ११ ॥ जे राग-दोसेहिं समे इति भणितं, सा पुण समया इमा ___४८४. तहेव डहरं व महल्लगं वा, इत्थी पुमं पव्वइयं गिहिं वा । 20 __णो हीलए णो वि य खिसएज्जा, थंभं च कोहं च चए स पुज्जो ॥१२॥ ४८४. तहेव डहरं० वृत्तम् । तहेवेति अवण्णवायादितुलता । तरुणो डहरो, थेरो महल्लो, वासदेण मज्झिममवि सव्वमवि । इत्थी पुमं, एत्य विचासद्दो उवयुज्जति । तमवि पव्वइयं गिहिं वा। पुव्वदुचरितादिलज्जावणं हीलणं । अंबाडणातिकिलेसणं खिंसणं । तं णो हीलए णो वि य खिसएज्ज। सव्वधा हीलणखिसणाण कारणभूतं थंभं च कोहं च चए स पुज्जो ॥१२॥ 25 इत्थी-पुरिस-पव्वइय-गिहिसु अविसेसेण थंभ-कोधपरिच्चागो भणितो। इमं पुण गुरूसु ४८५. जे माणिया सततं माणयंति, जत्तेण कण्णं व निवेसयंति। ते माणए माणरुहे तवस्सी, जितिदिए सच्चरते स पुजो ॥१३॥ १ अक्कुहए अचू० वृद्ध० विना ॥ २ अमाई अचू० विना ॥ ३ भावए अचू० विना ॥ ४ अगुणेहऽसा खं १-२-४॥ ५ "गंधलाघवत्थमकारलोवं काऊण एवं पढिज्जइ जहा-'मुंचऽसाधु' ति" इति वृद्धविवरणे॥ ६ इत्थि खं ३-४ ॥ ७ माणरिहे अचू० विना ॥ Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy