SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ सुतगा० ४९९-५०१] दसकालियसुतं । २२९ से इति जं प्रति उवदेसो भण्णति, पदं थाणं, खेमं णिरवातं अप्पणो, वयणं जो करेति स एवाणुभवति कहंचि अविणट्ठो ॥ १३ ॥ जं विउलहित- सुहावहं पदं भणितं तस्स सरूवनिद्देसत्थं भण्णवि ५०१. जोति मरणातो मुच्चति, इत्थत्तं च जहाति सव्वसो । सिद्धे वा भवति सासते, देवे वा अप्परते महिड्ढिते ॥ १४ ॥ ति बेि विणयासमाधीए चउत्थो उद्देसो समत्तो ॥ ४ ॥ विणयसमाही समत्ता ॥ ९ ॥ ५०१. जाति - मरणातो ० वृत्तम् । जाती समुप्पत्ती, देहपरिचागो मरणं, अहवा जातीमरणं संसारो, ततो मुञ्चति । इत्थत्तं च जहाति सव्वसो अयं प्रकार इत्थं, णारग - तिरिय- मणुय - देवादिप्रकार निद्देसो इत्थं, तस्स भावो इत्थत्तं, तं जहाति परिचयति सव्वसो सव्वपज्जवेहिं, ण जधा भवंतरादौ, सव्वहा । किं बहुणा १ सिद्धे वा भवति सासते । सिद्धे इति भणिते पुणो सासयवयणं न विजातिसिद्धे, किं तर्हि ? सव्वदुक्खविरहिते सासते । 10 देवे वा अप्परते अप्पकम्मावसेसे अणुत्तरातिसु महिङ्किते ॥ १४ ॥ त्ति बेमि । णयत्रयणं जधा पढमज्झयणेसु ॥ 1 ॥ चतुत्थुसतो विणयसमाहीए चुण्णी समासपरिसमत्तं ॥ ४ ॥ पढमिलुदेसत्थो विणयेणा[ssराहणं ] गुरूणं ति १ । अविणयफलं अणि बिइउद्देसस्स पिंडत्थो २ ॥ १ ॥ ततियस्स इहेव भवे विणयफलं जेण एस पुज्जो त्ति ३ । सुत-तव- आयाराणं विणयो मूलं चतुत्थे [तु] ४ ॥ २ ॥ विणसमाधीए चुण्णी समत्ता इति ॥ Jain Education International १. जाई-जरा-मरणाओ खं २ ॥ २ इत्थत्थं च अचू० विना ॥ ३ चयाइ स खं १-३-४ हाटी० अव० । चयइ खं २ जे० शु० ॥ ४ समत्ता ॥ ९॥ एसा विणयसमाही चउहिं उद्देसएहिं संखाया। असिईइ समहियाए गंथग्गेणं परिसमत्ता ॥ खं २ ॥ ५ ' प्रथामाध्ययनेषु' पूर्वव्याख्यातेष्वध्ययनेष्वित्यर्थः ॥ 5 For Private Personal Use Only 15 www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy