SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० ४३७-४४ ] दसका लियसुतं । २०९ ४४१. सियाय० वृत्तम् । कयायि विज्ञादिबलेण पव्वतं 'सिरसा भिंदेना । पडिवोहितो वा सीहो थं भणि-मोहणातिपभावेण ण भक्खेन । सत्यबंधणादीहिं वा ण भिंदेज सत्तिअग्गं । ण यावि गुरुहीलणोवतियस्स कम्मबंधस्स मोक्खो ॥ ९ ॥ एवं च पावककमणादीहिंतो आयरियासातणा पावतरी समासेणोवदंसिजति । जधा- ४४२. आयरियपादा पुण अप्पसण्णा, अबोधि आसायण णत्थि मोक्खो । तम्हा अणाबाहसुहाभिकंखी, गुरुप्पसादाहिमुहो रमेज्जा ॥ १० ॥ ४४२. आयरि ० वृत्तम् । आयरियपादा पुण अविणर्यविराहिता अप्पसण्णा । सैव अबोधी । तेसिमेवाऽऽसायणाओ णत्थि मोक्खो । जतो एवं तम्हा अणाबाहसुहाभिकखी गुरुप्पसादाहिमुहो रमेज्जा, अणाबाहो मोक्खो, तत्थ जं सुहं तं अणाबाहसुदं, तं अभिमुहमाकंखितुं सीलं जस्स सो अणाबाधसुहाभिकखी । सो अणाबाहसुद्दनिमित्तं गुरुप्पसादाभिमुो रमेजा ॥ १० ॥ जा परमेणादरेण गुरुप्पसादाभिमुहेण भवितव्वं तं सणिदरिसणं भण्णति ४४३. जहाऽऽहिअग्गी जलणं णमंसे, णाणाहुती- मंतपदाभिसित्तं । एवाऽऽयरियं उवचिट्ठएज्जा, अनंतनाणोवगतो वि संतो ॥ ११ ॥ Jain Education International ४४३. जहाऽऽहि० वृत्तम् । जेण प्रकारेण आहिअग्गी, एस वेदवादो जधा - " हव्ववाहो सव्वदेवाण हव्वं पावेति” अतो ते तं परमादरेण हुणंति, तेणेदं निदरिसणं । जलणं णमंसं (से) ति अभिथुणं (णे ) ति । 15 णाणाहुती • णाणा अणेगविधं घतादयो आहुतिविसेसा मंतपदेहिं अभिमुहं सित्तं जो जस्स देवताविसेसरस मंतो तेण । नाणासद्दो उभयाणुसारी - णाणाहुतीहिं नाणामंतपदेहिं । एवं एतेण प्रकारेण आयरियं उवचिट्ठएजा उवचरेज्या महतीमवि विभूर्ति पप्पा । कथं १ अनंतनाणोवगतो वि संतो अनंतं जेण णज्जति तं अनंतनाणं, तमवि उवगतो सुस्सूसेज्ज गुरुं ॥ ११ ॥ एवाऽऽयरियं उवचिट्ठएज ति दिक्खागुरूण विणतो भणितो । नाणो वदेत्थ पाहणेण इमं भण्णति, न केवलं जेण दिक्खितो, किंतु 20 ४४४. जैस्संतियं धम्मपदाणि सिक्खे, तस्संतियं वेणइयं पैतुंजे । सक्कारए सिरसा पंजलीतो, काय ग्गिरा भो ! मणसा य णिच्चं ॥ १२ ॥ १ 'यविरहिता मूलादर्श ॥ २ जस्संतिए अचू० वृद्ध० विना ॥ ३ तस्संतिए अचू० वृद्ध० विना ॥ ४ पउंजे अचू० विना ॥ ५ पञ्चाङ्गस्य ॥ ६ तान् धर्मपदोपदेशकान ॥ ७ पाणिततणदुतं मूलादर्शे || २७ 5 ४४४. जस्संतियं धम्म० वृत्तम् । जस्सेति उवज्झायादीण कस्सति अंतिए धम्मोवदेसपदाणि सिक्वे तस्संतियं विणयस्स भावो वेणइयं तं पतुंजे । तमेवं पजुज्ज सक्कारए सिरसा पंजलीतो । सिरसा पंजलितो त्ति एतेण पंचंगितस्स बंदण [स्स] गहणं । "ते धम्मपतोत्रदेस पुत्रभणितेण अन्भुट्ठाणादिणा 25 विणण सकारए, इमेण य पंचंगितेण वंदणएण जाणुजुवलं पाणितलदुतं सिरं च भूमीए णिमेऊण, एवं कारण । गिराए 'मत्थरण वंदामि' त्ति भणमाणो । भो इति सीसामंतणं, मणसा एगग्गेण, निचं एव सव्वं कालं ॥ १२ ॥ " 10 For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy