SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २०८ णिज्जुत्ति-चुण्णिसंजुयं [णवमं विणयसमाहिअझयणं पढमो उद्देसो ४३७. आसीविसो यावि परं सुरुट्ठो, किं जीतणासातो परं नु कुज्जा ?। __ आयरियपादा पुण अप्पसण्णा, अबोधि आसातण नस्थि मोक्खो ॥५॥ ४३७. आसीविसो यावि० वृत्तम् । आसीविससप्पस्स दाढा आसी, तीए विसं जस्स सो आसीविसो, स चावि पधाणं रोसत्थाणं सुठु गतो परं सुरुट्ठो किं जीतणासातो परं नु कुजा ? जीतणासातो 5 अण्णं ण किंचि वि काउं समत्थो। आयरियपादा पुण अप्पसण्णा अयोधिआसातणे सति, अबोहितो य नत्थि मोक्खो, दिक्खाविफलता य एवं ॥५॥ ‘णागासायणातो आयरियासातणं पावं' ति समत्थितं । सिहिणिदरिसणातो वि पावतरमिति समत्थयंतेहिं भण्णति ४३८. जो पावकं जलितमवक्कमेजा, आसीविसं वा वि हु कोवएजा। ____जो वा विसं खातति जीवितट्ठी, एसोवमाऽऽसातणता गुरूणं ॥ ६॥ 10 ४३८. जो पावक० वृत्तम् । जो इति अणिद्दिदुग्गहणं। पुणाति आणारंभकुयातो (?) पावको अग्गी, तं जो जलितमवक्कमेज्ज । आसीविसं वा अकुवितं कोवएज्जा। जो वा [जीवितट्टी] जीविताभिकंखी विसं पभूतं खातति । अवि ताव हेतुत्तणेण पावगसमक्कमणातितुला एसोवमाऽऽसातणता गुरूणं ॥६॥ पावकाऽऽसीविससंजोगेहितो गुरुहीलणं नियमेण विणासकतरमिति दरिसंतेहिं भण्णति-- ४३९. सियोय से पावत णो डहेज्जा, आसीविसो वा कुवितो ण भक्खे । 15 सिया विसं हालहलं ण मारे, ण यावि मोक्खो गुरुहीलणाए ॥ ७ ॥ ४३९. सियाय से पाव. वृत्तम् । सियायसद्दो आसंकावाची। से इति जलितमिति जो भणितो पावतो मंत-तव-सच्च-देवतापरिग्गहेण णो डहेन । आसीविसो बंधादीहिं ण खाएज। मंतादीहिं वा विसं हालहलं ण मारे। हालहलमिति जातिविसेसो, तं विसेसेण मारगं । सितात एताणि अविणासगाणि, ण यावि मोक्खो गुरुहीलणाए आसातणाए, गुरूणं आसातणादोसेहि ण मुञ्चति [त्ति] ॥ ७॥ इमाणि वि पावकक्कम20 णातितुल्लाणि, यथा य एतेहिंतो वि पंचवतरा गुरुहीलणा तं भण्णति ४४०. जो पव्वतं सिरसा भेत्तुमिच्छे, सुत्तं व सीहं पडिबोहएजा। - जो वा दए सत्तिअग्गे पहारं, एसोवमाऽऽसातणता गुरूणं ॥ ८॥ ४४०. जो पञ्चतं० वृत्तम् । जो इति तहेव, पव्वतं सिरसा भेत्तुमिच्छे। जो वा सीहं सुहप्पसुत्तं पडियोहएज्ज । सत्ती आयुधं तस्स परमतिक्खे [अग्गे] जो वा पाणितलेण पहारं देना। जधा पव्वत25 भेदणादि विणासगमेगंतेण एतेहिं तुला एसोवमाऽऽसातणता गुरूणं ॥ ८॥ अवि य पवतभेदणातीण सुकरता, तेहिंतो वा णिरवायता संभवति, ण य हीलणातो गुरूणं सुहमत्थि त्ति भण्णति-- ४४१. सियाय सीसेण गिरिं पि भिंदे, सिया व सीहो कुवितो ण भक्खे । सिया ण भिंदेज व सत्तिअग्गं, ण यावि मोक्खो गुरुहीलणाए ॥९॥ १ आवि खं ३ । वा वि खं २ ।। २ जीवणा' अचू० वृद्ध० विना । जीयणा वृद्ध० ॥ ३-४ जीवनाशात् ॥ . ५ सिया हु से खं १ खं २ शु० हाटी० वृद्ध० ।। ६ प्रत्यपकरा ।। ७-८ सिया हु सी अचू० विना ।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy