SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ 5 10 15 णिज्जुत्तिगा० २१८-२७] दसकालियसुत्तं। २०५ हित १ मित २ अफरुसंभासी ३ अणुवीतीभासि ४ वायियो विणओ। हित-मित. अद्धगाहा। हितभासी १ मितभासी २ अफरुसभासी ३ अणुवीतिभासी ४ । जं आयरियादि अपच्छभोजणादिनिवारणं करेंति ऐतं इहलोगहितं, सीतंतरस चोयणा परलोगहितं १ । तं चेव परिमितमणुचसई च मितं २। तं चेव सामपुव्वं 'वरं सि मया गिद्धेण भणितो, ण परेण' इति सिणेहपुत्रमुल्लावितो अफरुसवायी ३। देस-कालादिमणुचिंतिय भासमाणो अणुवीतिभासी ४ । एस वायिको । मणविणयो पुण ___ अकुसलमणोनिरोहो १ कुसलमणउदीरणा २ चेव ॥१४॥२२३॥ अकुसल० गाहापच्छद्धं । अकुसलमणनिरोह। १ कुसलमणउदीरणं २ च । दुविहो माणसियो॥१४॥२२३॥ सव्वो वि एस पडिरूवो खलु विणयो पराणुवत्तीपरो मुणेयव्यो। अप्पडिरूवो विणयो णायब्बो केवलीणं तु ॥१५॥२२४ ॥ पडिस्वो० गाधा। जधावत्थुअणुरूवो पडिरूवविणयो अब्भुट्ठाणादि पराणुवत्तीपरो छदुमत्थाण । पराणुवत्तिविरहिताण अप्पडिरूवो विणयो केवलीणं । पराणुवत्ती पुण पुवपवत्तं अणाभिण्णा ण हाति, णाता पुण ण करेंति ॥१५॥ २२४ ॥ अतिक्कंतपञ्चवमरिसणेण पुणो उवदंसिजति एसो भे परिकहितो विणयो पडिरूवलक्षणो तिविधो। यावण्णविधिविधाणं बेतऽणचासातणाविणयं ॥१६॥२२५॥ एसो भे परि० गाहा। एसो जोऽणुक्तो परिकहितो पडिरूवलक्षणो [तिविधो] विणयो। अणचासातणाविणयं पुण बावण्णविधिविधाणं तित्थगरा भगवंतो बावणं(?ण्णविहं) बैंति कहयंति ॥१६॥२२५॥ ते बावण्णभेदा इमेहिं तेरसहिं [पदेहिं]तित्थकर १ सिद्ध २ कुल ३ गण ४ संघ ५ किरिय ६ धम्म ७ नाण ८ नाणीणं। 20 आयरिय १० थेरु ११ वज्झाय १२ गणीणं १३ तेरस पदाणि ॥१७॥२२६॥ तित्थकर-सिद्ध-कुल० गाहा। तित्थकरा १ सिद्धा २ कुलं ३ गणो ४ संघो ५, किरिया-अत्थित्तं, तं० 'अस्थि जीवा' एवमादि ६. धम्मो ७ नाणं ८ नाणी ९ आयरिया १० थेग ११ उवज्झाया १२ गणी १३ । एतेसिं तित्थकरादीगं गणिपजवसाणाणं तेरसण्डं पदाणं [अणासातणा-भत्तिमादीणि चत्तारि कारणाणि अणच्चासातणाविणयो बावण्णविहो भवति ॥ १७॥ २२६ ॥ ते य [अणासातणा-] भत्तिमादी इमे 25 अणसातणा १ य भत्ती २ बहुमाणो ३ तह य वण्णसंजलणा ४। तित्थगरादी तेरस चतुग्गुणा होति बावण्णा ॥१८॥२२७॥ अणसातणा य भत्ती. गाधा। अणासातणा १ भत्ती २ बहुमाणो ३ वष्णसंजलणा ४ । एतेहिं चउहि कारणेहिं बावण्णा भवति । तं०-तित्थगराणं अणासातणा जाव गणीणं, एको तेरसतो अणचासातणाए गतो १ । भत्ती भण्णति तं०-तित्थकराणं भत्ती जाव गणीणं वितिओ तेरसओ, दो वि मिलिता छब्बीसा २ । 30 वहुमाणे वि तेरस चेव, तं०-तित्थगरेसु बहुमाणो जाव गणीसु ततियो तेरसतो, छव्वीसार मेलितो जाता एगूण १ सवाई अणु खं० वी० पु० मु० हाटी० ॥ २ एतं हितलोग मूलादर्श ॥ ३ लचित्तनि वी० मु०॥ ४°णुवित्तीमओ मु खं० । गुवत्तिमइओ मुवी। "गुअत्तिमइओ मुमु० ॥५ वेति अणासात खं० वी० पु. मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy