SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २०६ णिजृत्ति-चुण्णिसंजुयं [णवमं विणयसमाहिअझयणं पढमो उद्देसो चत्तालीसा ३ । वाणसंजलणाए वि तेरस चेव, वण्णसंजलणा गुणुक्त्तिणा, तित्थकराण वण्णसंजलणा जाव गणीणं, पुन्विल्ला एगूणचत्तालीसा एते य तेरस, एसा बाचण्णा ४ ॥१८॥ २२७॥ अणचासातणाविणयो समत्तो, ओवयारियविणओ य समत्तो, मोक्खविणयो य समतो, समत्तो विणयो। समाधी भण्णति—सा चउबिधा। णाम-टुवणातो गतातो । दबसमाही पुण-- दवं जेण व दव्वेण समाधी आधितं च जं दव्वं । दव्वं जेण व दवेण० अद्धगाथा। दव्वसमाधी समाधिमत्तादि, जेण दवेण भुत्तेण समाधी भवति, आधियव्यं जं दवं आधितं समारोवितं, जेण व्वेण तुलारोवितेण [ण] कतो वि णमति समतुलं भवति सा दव्वसमाधी। भावसमाधी पुण इमेण गाधापच्छद्धेण भण्णति भावसमाधि चउविध सण १ नाणे २ तव ३ चरित्ते ४॥१९॥२२८ ॥ ॥विणयसमाहीए णिज्जुत्ती सम्मत्ता॥ .. भावसमाधि० अद्धगाहा। चतुम्विहा भावसमाधी, तं०-दसणसमाधी १ नाणसमाधी २ तवसमाधी ३ चरित्तसमाधि ४ ति ॥१९॥२२८ ॥ नामनिप्फग्णो गतो। सुत्तालावगनिष्फण्णे सुत्तमुच्चारेतव्यं, जहा अणुओगद्दारे । तं च सुत्तं इमं, तं ४३३. थंभा व कोषा व मय प्पमादा, गुरूण सगासे विणयं ण चिढ़े। ___ सो चेव तू तस्स अभूतिभावो, फलं व कीयस्स वहाय होति ॥१॥ ४३३. थंभा व कोधा व० वृत्तम् । थंभणं थंभो अभिमाणो गव्वो, सो य जातियातीहिं संभवति, ततो थंभातो उत्तमजातीओ ह'मिति जो गुरूणं सकासे विणयं न चिठे। कोहा वा रोसेण वा विणयं ण चिद्वेज । मय इति मायातो, एत्थ आयारस्स इस्सता, सरहस्सता य लक्खणविजए(?विचए) अस्थि, जधा “इस्त्रो नपुंसके प्रातिपदिकस्य" [पा० १२४७], पागते विसेसेण, जधा एत्थैव वासद्दस्स, एवं मायाए वि गिलाणलक्खेण 20 अब्भुट्ठाणाति गुरूण ण करेति । पमायादिति सबप्पमादमूलमिति लोभ एवाभिसंबज्झति, अप्पणो लाभमाकंखमाणो गुरूण सगासे विणयं ण चिढ़े, इंदिय-निद्दा-मन्नादिप्पमादेण वा । वासदो विकप्प-समुच्चयार्थः, एतेसिमेगतरेण दोहिं समुदिएहिं वा गुरूणं सगासे विणये ण चिट्टे विणए ण हाति दुविहे आसेवण-सिक्खाविणए । सो चेव तू तस्स अभूतिभावो, सो इति सो अविणयो, भूतिभावो रिद्धी, भूतीए अभावो अभूतिभावो, तस्स अविणीयस्स स एवाविणयो अभूतिभावो । अभूतिभावो अभूतिभवणं । जघा कस्स किमभूतिभावः ? इति, दिद्रुतो भण्णति25 फलं व कीयस्स वहाय होति, कीयो वंसो, सो य फलेण सुक्खति । उक्तं चपक्षाः पिपीलिकानां, फलानि तल-कदलि-वंशपत्राणाम् । ऐश्वर्यं चाविदुषामुत्पद्यन्ते विनाशाय ॥१॥ . जधा कीयस्स फलमेव[म]विणयो तस्स अविणीयस्स अभूतिभाव इति ॥१॥ एवमातगतेहिं समुक्करिसकारणे[हिं] अविणीयो भवति । जवा पुण परगतेहिं परिभवकारणेहिं गुरुसगासे विणए ण चिट्टे तथा भण्णति-- 15 १ वुत्तेण मूलादर्श ॥ २ गुरुस्सगासे खं० १-२.३-४ जे० शु० ॥ ३ विणए अगपा० वृद्ध० ॥ ण सिक्खे खं १.२.३.४ जे० शु० हाटी अव० । ण चिट्ठे हाटी० अवपा० ॥ ५ ऊ खं १-२.३। ओ तस्स खं ४ जे० शु०।६ पराते मलादर्श ।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy