SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २०४ णिज्जृत्ति-चुण्णिसंजुयं णयमं विणयसमाहिअझयणं पढमो उद्देसो अविधं कम्मचयं जम्हा रित करेति जयमाणो। णवमण्णं च ण बंधति चरित्तविणयो भवति तम्हा ॥९॥२१८॥ __ अट्ठविधं कम्मचयं० गाधा । अठ्ठप्रकारमट्ठविधं, कम्मस्स चयो कम्मचयो, तं जम्हा रित्तं करेति । कहं व रितं करेति ? णणु जीवं तदपकरिसेण रितं करेति ? भण्णति-उभतगतं रेयणं, आधारगतमाधेयगतं च, जधा घडं 5 रेचयति पाणियं रेयेति। चरित्ते जयमाणो णवं च अण्णं ण बंधति। चरित्तमेव [चरित्तविणयो] भवति तम्हा ॥९॥२१८॥ इमो तवविणयो । तं० __अवणेति तवेण तमं उवणेति य मोक्खमग्गमप्पाणं। तव-णियमणिच्छितमती तवोविणीयो भवति तम्हा ॥१०॥२१॥ अवणेति० गाहा। अवणेति जीवातो फेडेति तवेण बारसविधेण तमं अविण्णाणं । उवणेति य 10 समीवणं णेति य मोक्खमग्गमप्पाणं। तव-णियमणिच्छितमती, एस तवोविणीयो भवति तम्हा ॥१० ॥ २१९ ॥ उवयारविणयो भण्णति-. अंध ओवगारिओ पुण दुविधो विणओ समासतो होति । पडिरूवजोगजुंजणओऽणच्चासातणाविणओ॥११॥२२०॥ अध ओवगारिओ पुण. गाधा। अधसद्दो अणंतरे, तबविणयातो अणंतरं ओवयारियो। सो य 15 दुविहो-पडिरूवजोगजुंजणाविणयो अंणचासातणाविणओ य ॥११॥ २२० ॥ तत्थ पडिरूवजोगजुंजणाविणयो, तं० पडिरूवो खलु विणयो कायियजोगे १ य वाय २ माणसिओ । अट्ठ नउठिवह दुविहो परूवणा तस्सिमा होति ॥१२॥२२१॥ पडिरूवो खलु विणयो० [गाधा]। पडिरूवविणयो तिविहो, तं०-कायियो १ वायियो २ माणसियो ३। 20 तत्थ कायियो अट्ठविधो, वायियो चतुम्बिहो, माणसिओ दुविहो । एतस्स तिविहस्स वि परूवणा इमा होति ॥१२॥ २२१ ॥ काइयस्स ताव परूवणा इमा अब्भुट्टाणं १ अंजलि २ आसणदाणं ३ अभिग्गह ४ किती ५ य। सुस्सूसण ६ मणुगच्छण ७ संसाधण ८ काय अट्टविहो ॥१३॥ २२२॥ अब्भुट्ठाणं अंजलि• गाहा। सो इमो अट्टविहो कायियविणयो, तं०-अब्भुट्ठाणं १ अंजलि २ आसण25 दाणं ३ अभिग्गहो ४ कितिकम्मं ५ सुस्सूसणा ६ अणुगच्छणा ७ संसाहण ८ त्ति । अभिमुहमागच्छंतस्स उट्टाण मन्भुट्ठाणं१। हत्थुस्सेहकरणमंजली २। कट्ठ-पीढ-कप्पातिदाणमासणदाणं ३। आयरियादीण भत्ताणयणातिवत्थुस्स नियमग्गहणमभिग्गहो ४ । वंदणं कितिकम्मं ५। ठितस्स णातिदूरे ठितणं पज्जुवासणं सुस्सूसणा ६ । आगच्छंतस्स पञ्चुग्गच्छणमणुगच्छणं ७। गच्छमाणस्साणुव्वयणं संसाधणा ८। एस कायिगो ॥१३ ॥ २२२॥ वायिगो पुण रित्तीकरेति खं० ॥ २णवमं(?गं) चेव ण खं०॥ ३ य सग्ग-मोक्खमप्पाणं खं० वी० मु. पु. हाटी ।। . ४ मणिच्छयम वी० मु. हाटी० ॥ ५ अह ओवयारिओ खं० वी० पु० मु०॥ ६ “ण तह य अगासायणा खं० मुः। __ण तहेव अणसायणा वी० ॥ ७ अण ओवरियायो। सो मूलादर्शे ॥ ८ अणिच्चा मूलादर्श ॥ ९ अणुग' वी० ॥ . १० सुस्लणा मूलादर्श ॥ ११ सुस्सा। आग मूलादर्श ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy