SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ 5 णिजुत्तिगा० २१०-१७] दसकालियसुत्तं । २०३ छंदाणुवत्तिणो समक्खं रण्णा भणितं-अवदव्वं वातिंगणाति । तेण भणितं-छड्डणत्यमेतसिं वेंटातिं । अण्णदा केणति कहापसंगेण रण्णाऽभिधितं-विसिटुं सालणगं वार्तिगणं । छंदाणुवत्तिणा भणितं-रायं! एते अहड्डा लावगा एवमादि। देसकाल-दाणं जं सुठ्ठ अत्थित्ते सति। जं पि ओलग्गगादीसरादीण अब्भुट्ठाणं करेंति । एवमंजलिकम्ममवि जो देव० ति करेंति। आसणदाणं पि उवविसणकाले। एताणि अब्भासवत्तियादीणि अत्थनिमित्तं जं करेंति एस अत्यविणयो ॥ ४ ॥ २१३ ॥ कामविणओ भयविणओ य इमेण गाहापुवर्तण भण्णति __ एमेव कामविणयो भये य णेयव्वो आणुपुठवीए। एमेव कामविणयो० अद्धगाहा। जधा अत्यनिमित्तमभासवत्तिमादीणि करेंति तहा कामनिमित्तं भयनिमित्तं च। तत्थ कामनिमित्तमित्थीणं अव्भासवत्तणं करेंति, जतो वल्लिसमागधम्माओ इत्थीओ आसष्णमणुगच्छंति। तधा "माधुज्जेण हीरति महिलाजणो"ति छंदाणुवतणं । देस-कालदाणमवि वेसादिसु । अब्भुट्ठाण-अंजलिपग्गह-आसणदाणेहिं उवयारहरणीयो गणिकाजणो हीरति । तथा भयविणएण दासप्पभितयो अब्भासवत्तिमाति करेंति। कामविणयो 10 भयविणओ य भणितो । मोक्खविणयो इमो। तं० मोक्खम्मि वि पंचविधो परूवणा तस्सिमा होति ॥५॥ २१४ ॥ मोक्खम्मि वि पंचविधो० गाहापच्छद्धं । पंचविहो मोक्खविणयो। तस्स इमा परूवणा ॥५॥ २१४ ॥ तं०दसण १ नाण २ चरित्ते ३ तवे ४ य तह ओवयारिए ५ चेव । 15 एसो उ मोक्खविणयो पंचविहो होइ णायब्बो ॥६॥२१५ ॥ दसण नाण चरित्ते. गाधा। पंचविहो मोक्खविणयो, तं०-नाणविणयो १ दंसणविणयो २ चरितविणयो ३ तबविणयो ४ ओवयारियविणयो ५ ति ॥ ६॥ २१५॥ ‘णादंसणिस्स गाणं चरितं च भवति' इति दंसणविणयो पुव्वं भण्णति दव्वाण सवभावा उवदिट्ठा जे जहा जिणवरेहिं। ते तह सद्दहति णरो दंसणविणयो भवति तम्हा ॥ ७॥ २१६॥ दव्वाण सव्वभावा० गाहा। दब्बा दुविहा-जीवदव्वा अजीवदव्वा य। तेसिं दवाण सव्वभावा, सबभावा पुण सव्वपञ्जाया, ते दबतो खेत्ततो कालतो भावतो जे [जहा] जेण प्रकारेण जिणवरेहिं उवदिट्ठा ते तह सद्दहति जम्हा णरो दंसणविणयो भवति तम्हा ॥ ७॥ २१६॥ नाणविणयो इमो नाणं सिक्खति नाणं गुणेति णाणेण कुणति किचाणि। नाणी णवं ण बंधति नाणविणीयो भवति तम्हा ॥ ८॥२१७॥ नाणं सिक्खति० गाधा। जं नाणं पुब्बमधीते एवं णाणं सिक्खति। नाणं गुणेति जं सिक्खियमभसति । णाणेण कुणति किच्चाणि संजमाधिकारिकाणि । नाणी नाणोवउत्तो अट्टविधं कम्मं णवं ण बंधति, जतो पोराणं च णाणप्पभावेण निजरेति । नाणविणीयो भवति तम्हा ॥ ८॥ २१७ ॥ चरित्तविणओ पुण १ णेयव्यमाणु' वी० ॥ २ "महासयत्ति मूलादर्शे ॥ ३ पंचविधो विणओ खलु होइ नायव्यो खं० ॥ 25 Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy