________________
२०२
णिन्जुत्ति-चुण्णिसंजुयं
[णवमं विणयसमाहिअझयणं पढमो उद्देसो
[णवमं विणयसमाहिअज्झयणं]
[पढमो उहेसओ] आयारप्पणिधाणवता उवदेसोवलंभहेतुभूतो सव्वपयत्तेण विणएव ताव जाणितव्यो, णातूण य विणयारुहेसु पउंजियव्वो-त्ति एतेणाभिसंबंधेणाऽऽततस्स अज्झयणस्स चत्तारि अणिओगद्दारा जधा आवस्सए। णवरं णामणिप्फण्णे विणयसमाधी । विणयो समाधी य दो पदा। तं०
विणयस्स समाधीय य दोण्ह वि निक्खेवतो चउक्को य।
दव्वविणयम्मि तिणिसो सुवण्णमिचादिदव्वाणि ॥१॥२१०॥ 10 विणयस्स समाधीय य दोण्ह वि निक्खेवतो चउको य। तत्थ विणयस्स ताव चउक्कनिक्खेवो
भण्णति-णाम-ट्ठवणा-दव्व-भावविणयो त्ति । णाम-ठ्ठवणातो गतातो । दवे दवविणयम्मि तिणिसो, दव्वस्स . इच्छितपरिणामजोग्गता दव्वविणयो, जधा तिणिसस्स इच्छितरहंगपरिणामणं, सुवण्णादीण वा कुण्डलादिपरिणतिखमया दव्वविणयो ॥१॥२१०॥ भावविणयो पंचविहो इमाए गाहाए भण्णति । तं०
लोगोवयारविणयो १ अत्थणिमित्तं २ च कामहेउं ३ च।
भयविणय ४ मोक्खविणयो ५ विणयो खलु पंचहा होइ ॥२॥२११॥ लोगोवयारविणयो० गाथा । भावविणयो पंचविहो, तं०-लोगोवयारविणयो १ अत्थविणयो २ कामविणयो ३ भयविणयो ४ मोक्खविणयो ५ ॥ २॥ २११॥ तत्थायं लोगोवयारविणयो । तं०
__ अब्भुट्ठाणं अंजलि आसणदाणं च अतिधिपूया य।।
लोगोवयारविणयो देवतपूया य विभवेणं ॥३॥२१२॥ 20 अब्भुट्ठाणं अंजलि० गाहा। अब्भुट्ठाणारिहस्साऽऽगतस्साभिमुहमुट्ठाणमन्भुट्ठाणं। उद्वितेणाणुट्टितेण वा __ अंजलिकरणं । जधारहमासणस्स दाणमासणदाणं। अतिधिस्स एगाधिकाति सत्तितो पूयणमतिधिपूया। इह . देवताविसेसस्स बलि-वैसदेवादि[स्स] विभवाणुरूवं पूयणं देवतपूया। एस लोगोवयारविणयो॥३॥ २१२॥ अत्यविणयो पुण
अन्भासवित्ति छंदाणुवतणं देस-कालदाणं च।
अब्भुट्ठाणं अंजलि आसणदाणं च अत्थकते ॥४॥२१३ ॥ अन्भासवित्ति छंदाणुवत्तणं० गाहा। अंत्यनिमित्तं रायादीण विणयकरणं अत्यविणयो। अन्भासं आसण्णं, तम्मि वत्तणमन्भासवित्ती, जधा रायादीण अत्थत्थं किंकरा आणत्तियापडिच्छणत्थमच्छंति । अभिप्पायो छंदो, तस्साणुवत्तणं छंदाणुवत्तणं ।
१ माहीए णिक्षेवो होइ दोण्ह वि चउक्को। दव्य खं० वी० पु० सा० । माहीएस्थाने 'माहीय य खं० ॥ २ मिश्चेवमाईणि सा०॥ ३ वा जुण्हला मूलादर्श ॥ ४ मुक्ख वी० पु. सा० ॥ ५ त्तणा दे खं० वी० पु०॥ ६ अत्थनिवत्तं मूलादर्श ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org