SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ सुतगा० ४२८-३२] दसकालियसुत्तं । ४३१. सज्झाय-सज्झाणरतम्स तातिणो, अपावभावस्स तवे रयरस | विसुज्झती जं से रयं पुरेकडं, समीरियं रुप्पमलं व जोतिणा ॥ ६२ ॥ ४३१. सझाय-सज्झाणरयस्स० वृत्तम् । सज्झाये पंचविहे सज्झाणे धम्म-सुक्के रतस्स सज्झाथसज्झाणरतस्स । तातिणो पुव्वभणितस्स । पाबो दुडो भावो, अपावो भावो जस्स सो अपावभावो, तस्स अपाव भावस्स, तवे रयस्स । तस्सेवंविधस्स सतो विसुज्झती जं से रयं पुरेकडं, विसुज्झती- 5 ति विगच्छति, रयो मलो पावमुच्यते, तं तस्स रयो पुरेकडं तव- सज्झायजोगेण विसुज्झति, संजमतो णवं ण बज्झति । कहं विसुज्झति? एत्थ दिŚतो - समीरियं रुप्पमलं व जोतिणा, सं ईरियं समीरियं खित्तं, रुप्पं सुवण्णं रययं वा, तस्स मलो रुप्पमलो। जधा रुप्पमलो धम्ममाणमग्गिणा समुदीरियं विगच्छति एवं तस्स भगवतो अपावभावस्स पुकडं जो विसुज्झति ॥ ६२ ॥ तस्सेवं पुव्ववण्णियायारपणिधिसमाधिजोगजुत्तस्स रजसि विसुद्धे किमवत्थंतरं संभवति १ इति, भण्णति - ४३२. से तारिसे दुक्खसहे जितिंदिए, सुतेण जुत्ते अममें अकिंचणे । विज्झती पुव्वकडेण कम्मुणा, कसिणब्भपुडावगमे व चंदिम ॥ ६३ ॥ त्ति बेमिं ॥ Jain Education International २०१ || औयारपणिही नामऽज्झयणं अट्ठमं समत्तं ॥ ८ ॥ ४३२. से तारिसे दुक्खसहे जितिंदिए० वृत्तम् । से इति जस्स तं विसुज्झति जं से रतं पुरेकर्ड 15 तारिसे इति जहोववण्णितगुणो दुक्खं सारीर - माणसं सहतीति दुक्खसहो । जितसोतादिइंदियो जितिंदियो । दुवालसंगेण सुतनाणेण सुतेणं । णिम्ममते अममे । दव्वकिंचणं हिरण्यादि, भाव किंचणं तग्गतो लोभो, तं किंचणं जस्स णत्थि सो अकिंचणो । विसुज्झती पुव्वकडेण कम्मुणा, विसुज्झति विमुञ्चति पुत्र्वकडेण पुत्रनिबद्धेण अट्ठविहेण णाणावरणादिणा कम्मुणा । जं पुव्वभणितं "विसुज्झती जं से रयं पुरेकर्ड " [सुतं ४३१] इमस्स य एस विसेसो-तत्थ दव्वकम्मस्स रजसो, विसेस (से) णं तं अवगच्छति विसुज्झति, इह पु ( ? ) विरहितस्स तस्स 20 भगवतो पुव्त्रकतकम्मविरहितो परम विसुद्धप्पा एवं सोभते - कसिणन्भपुडावगमे व चंदिमा, कसिणं असे सं अन्भस्स पुढं वलाइतादि, कसिणस्स अन्भपुडस्स अवगमो कसिणन्भपुडावगमो हिम- रजो- तुसार- धूमिगादीण विवगम, एवं कसिण भपुडावगमे व चंदिमा चन्द्रमा, जधा सरदि विगतघणे णभसि संपुण्णमंडलो ससी शोभते तथा सो भगवं ॥ ६३ ॥ बेमि त्ति तव । णता य ॥ आयारे पणिधाणं करणीयं सो य वण्णितो बहुधा । आयारप्पणिधीये अज्झयणत्थो समासेण ॥ १ ॥ ॥ अत्थसमासतो आयारप्पणिधी समत्ता ॥ ८ ॥ १ जं सि मलं पुरे अचू० विना । से शु० ॥ २ विमुञ्चती पुव्वकडेण कम्मुणा, कसिण' वृद्ध० । विरायई कम्मघणम्मि अवगर, कसिण सर्वासु सूत्रप्रतिषु हाटी० अव० च ॥ ३ एतदनन्तरम् - तेवट्टि सुताई गाथामाणेण संखियं । आयारम्पाणिही नाम अट्ठमऽज्झयणं तु सम्मतं ॥ १ ॥ इति खं ३ | ४ धम्मत्थकामा सम्मन्ता ॥ इति पुष्पिका जे० ॥ ५ अधिगमो मूलादर्शे ॥ दस० सु० २६ For Private Personal Use Only 10 25 www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy