________________
सुत्तगा० ४०५ - ४१२]
दसकालियसुतं ।
उवसमादीहि कोधादिविजयं करेमाणो तज्जयोवदेसकेसु तज्जयपरेसु
४०९. राइणिएसु विणयं पयुंजे, धुवसीलयं सततं णे हावएज्जा ।
कैम्मेव अल्लीण-पलीणगुत्ते, पैर कमेज्जा तव-संजमम्मि ॥ ४० ॥
४०९. राइणिएस विणयं० वृत्तम् । रातिणिया पुव्वदिक्खिता, तेसु अन्भुडाणादिकं विणयं पयुंजे । इमं च धुवसीलयं सततं ण हावएजा धुवं सततं सीलं अट्ठारससहस्सभेदं, धुवसीलस्स 5 [ भावो ] ध्रुवसीलता तैमवि न परिभवेज्ज । सततं सीलजुत्ते कुम्मेव अल्लीण-पलीणगुत्ते, कुम्मो कच्छमो, जधा सो सजीवितपरिपालणत्थमंगाणि कभल्ले संहरति, गमणातिकारणे य सणियं पसारेति; तहा साधू वि संजम - कडाहे इंदियप्पयारं कायचेट्टं निरंभिऊण अल्लीणगुत्तो, कारणे जतणाए ताणि चेव पवत्तयंतो पलीणगुत्तो, गुत्तो पत्तेयं परिसमप्पति । एतेण विधिणा परक्कमेना परा कोधादयो अकमेज तव-संजमम्मि थितो ॥ ४० ॥ इंदियपमादविरहितेण अल्लीण-पलीणगुत्तेण अण्णाणि वि पमादट्ठाणाणि परिहरितव्वाणीति भण्णति - 10 ४१०. णिदं च ण बहुमण्णेज्जा संपहासं विवज्जए ।
मधुकाहि ण रमे सेज्झायम्मि रओ सदा ॥ ४१ ॥
४१०. हिं च ण बहुमण्णेज्जा ० सिलोगो । णिद्दा प्रतीता, तं ण बहुमण्णेज्ञा बहुमतं प्रियं, ण तत्थ प्रीतिमाधरेज्ज । समेच्च समुदियाणं पहसणं सैंतिरालावपुव्वं संपहासो तं विवज्जए । विधा- पमादपरिवज्जणत्थं मिधुकहाहि ण रमे मिधुकहाओ रहस्सकधाओ इत्थीसंबद्धाओ तहाभूतातो वा तयो वज्जेत्ता 15 सज्झायम पंचविहे रओ तच्चित्तो सदा सव्वकालं ॥ ४१ ॥ विकहाविरहितो सज्झायादिकमणेगविधं — ४११. जोगं च समणधम्मैस्स जुंजे अर्णेलसो धुवं ।
जुत्य समणधम्मम्मि अत्थं लभति अणुत्तरं ॥ ४२ ॥
४११. जोगं च समणधम्मस्स० सिलोगो । जोगो तिविहो । समणधम्मस्स अत्थे जधाजोगं मणो-वयण-कायमयअणुप्पेहण-सज्झाय - पडिलेहणादिसु पत्तेयं समुच्चयेण वा चसद्देण नियमेण भंगितसुते तिविध - 20 मवि जुंजे अणलसो सउज्जमो अप्पणी काले अण्णोष्णमवाहंतं धुवं । समणधम्मजोगसकलफलोवद रिसणत्थमिमं भणति - जुत्तो य समणधम्म० सिलोगो [पच्छद्धं ]। जुंजे इति उपदिद्वं, जुत्तो पुण दसविधे समणधम्मम्मि अत्थसदो इह फलवाची तं लभति । णत्थि जतो उत्तरतरो विसिद्वतरो सो अणुत्तरो ॥ ४२ ॥
Jain Education International
कमणुत्तरं -
४१२. इहलोग - पारहितं जेणं गच्छति सोग्गतिं ।
१९५
बहुस्सुतं पज्जुवासेज्ज पुच्छेज्जऽत्थविणिच्छयं ॥ ४३ ॥
४१२ इहलोग पारतहितं० [सिलोगो ] | इहलोगे
धम्मेण समणधम्मे एगदिवसदिक्खितो वि विणएणं । वंदिज्जते य पूतिज्जए य अवि रायरायीहिं ॥
[
1
१ समयं भाव वृद्ध० ॥ २ णो जे० ॥ ३ कुम्मो व्व अखं १ अचू० विना ॥ ४ परक्क अचू० विना ॥ ५ तं सचितं परि° मूलादर्श ॥ ६ण हुमण्णे खं ४ ॥ ७ सप्पहासं अचू• विना ॥ ८ मिधोक अचू० वृद्ध० विना ॥ ९ अज्झयणम्मि जे० वृद्ध० । सञ्झाणनिरए खं ३ ॥ १० खैराला पूर्वम् ॥ १२ विवाप मूलादर्शे । विकथा - प्रमादपरिवर्जनार्थम् ॥ १२ ताः ॥ १३ 'म्मम्मि जुं° अचू० विना ॥ १४ जलसे खं १ ॥
१५ अत्थो सद्दों मूलादर्शे ॥
For Private & Personal Use Only
25
www.jainelibrary.org