SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १९४ णिज्जुत्ति-चुण्णिसंजुयं [अट्ठमं आयारप्पणिहिअब्झयणं ४०४. जरा जाव ण पीलेति. सिलोगो। जाव इति कालावधारणं, जावंतं कालं जरा ण पीलेति, दुक्खं जराभिभूताण संजमकरणमिति । जाव य वात-पित्त-सिंभ-सण्णिवातसमुत्थो वाधी ण वहुती, जातिपयत्थिकमेकवयणं । जाविंदिया सोतादी ण हायंति ताव धम्मं समायरे ॥ ३५॥ ___ तस्स य धम्मस्स विग्धभूता दुजिण्णाहारविसत्थाणीया पढमं णीहरितव्वा कसाया इति भण्णति ४०५. कोधं माणं च मायं च लोभं च पाववडणं ।। ___ वमे चत्तारि 'दोसे तु इच्छंतो हितमप्पणो ॥ ३६ ॥ ४०५. कोधं माणं च मायं च० सिलोगो । पदविभा[गा]णंतरमत्थविवरणं । असमासकरणं पव्वतरायिप्पमितीण उदाहरणाणोपादाणाय। तिण्णि चसद्दा पत्तेयं गतिमादिनिदरिसणाय । एते चत्तारि कोधादयो वयणेणेव उद्दिट्ठा, किं पुणो चयुग्गहणं? ति भण्णति-एगेगस्स चतुधा अणताणुबंधादिभेदत्थं । ते वमे तधा10 आरोग्गस्थिणेव दोसा ॥ ३६ ॥ एतेसिं च अणिग्गहे इहेवामी दोसा ४०६. कोधो पीतिं पणासेति माणो विणयणासणो। - माया मित्ताणि णासेति लोभो सबविणासणो ॥ ३७ ॥ ४०६. कोधो पीतिं पणासेति. सिलोगो । कोधो रोसो, सो य दाणादीहि सुबद्धामवि पीर्ति पणासेति । माणो वि गव्वाभिभूतस्स माणारिहे अप्पडिमाणितस्स विणयणासणो भवति । माया वि 15 कवडसमायरणेण कुलपरंपरागताणि वि मित्ताणि णासेति । लोभो पुण एतेसिं पीति-विणय-मित्ताणं कुलसंथितिप्पभितीण य गुणाणं सव्वेसिं विणासणो ॥३७॥ जतो इहभवे एते दोसा धम्मचरणविग्घत्तणेण य परभवे दुक्खपरंपरकारिणो अतो४०७. उवसमेण हणे कोहं माणं मद्दवता जिणे । मायं चऽज्जवभावेण लोभं संतुट्ठिए जिणे ॥ ३८ ॥ ४०७. उवसमेण सिलोगो । खमा उवसमो, तेण कोधोदयनिरोधादिक्कमेण हणे कोहं । अगव्वो मद्दवता, ताए गवितेसु वि अगवितो माणं जिणे। रिजुता अजवं, तेण उज्जुभावेण मायं जिणे इति वति । संतोसो संतुट्ठी, तीए उदयप्पत्तविफलीकरणोदयनिरोधेण लोभं जिणे ॥ ३८॥ एवमेते परभवे दुक्खपरंपरमारभते । जहा ४०८. कोहो य माणो य अणिग्गिहीता, माया य लोभो य विवड्डमाणा । 25 चत्तारि एते कसिणा कसाया, सिंचंति मूलाणि पुणब्भवस्स ॥ ३९ ॥ ४०८. कोहो य माणो य० वृत्तम् । कोहो य माणो य अणिग्गिहीता अणिवारिता, माया य लोभो य विवड्डमाणा अप्पणो कारणेहि समुन्नलिता विविधं वड्डमाणा । दोण्हं पिर्धणिद्देसो कोहो माणो य दोसो, माया लोभो य रागो, एतस्सोवदरिसणत्थं । ते एवं राग-दोसाभिभूतस्स जीवस्स चत्तारि वि एते कसिणा पडिपुण्णा पुणब्भवो संसारो तस्स पुणभवरुक्खस्स परमकडुफलविवागस्स ते कोधादयो 30 मूलाणि सिंचंति । एवं सो समप्पाइयमूलो विवहति ॥ ३९॥ १दोसाई इच्छं खं १-३ ॥ २ चतुर्ग्रहणम् ॥ ३ संतोसओ जिणे खं १-२-४ शु० हाटी ॥ ४ अणिग्गहीं खं १ जे. अचू० विना ॥ ५कसिणे खं १-२-३-४॥ ६ पृथग्निर्दशः ॥ ७समाप्यायितमूलः ।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy