SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ सुतगा० ३९०-४०४ ] दसकालियसुत्तं । १९३ ४००. से जाणमजाणं वा० सिलोगो । से इति वयणोवण्णासे । जाणं जाणंतो कामकारेण । अजाणं अणाभोगेण । वासहो एवमेवं वा कद्दु आहम्मितं करेतूण आधम्मितं अधम्मेण चरति जं, पयसो अत्थवयणो, जधा - उच्चारपदेण पत्थितो । तमाधम्मियमत्थं काऊण अहम्मागमनिवारणत्थं संवरे विप्पमप्पाणं संवरणं पिधणं विप्पं सिग्धं । बितियं पुण तं अत्यं ण समायरे ॥ ३१ ॥ संवरणं पायच्छित्तादि गुरुवदेसेण भवति त्ति तं भण्णति ४०१. अणायारं परकम्म णे गूहे ण व निहवे । सूती सदा विगडभावो असंसत्तो जितिंदिओ ॥ ३२ ॥ ४०१. अणायारं परकम्म० सिलोगो । अणायारो अकरणीयं वत्युं तं परकम्म पडिसेविऊण तमालोए गुरुसगासे । आलोएमाणो सयं लजादीहिं ण गूहे ण किंचि पडिच्छाएज्या, ण वा पुच्छितो निण्हवे, सूती ण " आकंपतित्ता अणुमाणतित्ता०” [ स्थाना० स्था० १० सू० ७३३ पत्रं ४८४ - १]। सदा विगडभावो 10 सव्वावत्थं जधा बालो जंपतो तहेव विगडभावो । असंसत्तो दोसेहिं गिहत्थकज्जेहिं वा । जितसोता दिदिओ, [ अ ]तहाकारी, एवं संदरिसितसव्वसन्भावो ॥ ३२ ॥ अणायारविसोधणत्थं जं आणवेंति गुरवो तं— ४०२. अमोहं वयणं कुज्जा आयरियाणं महप्पणो । तं परिगिज्झ वायाए कम्मुणा उववातए ॥ ३३ ॥ ४०२. अमोहं वयणं कुज्जा ० सिलोगो । अमोहं अवंशं वयणं जं ते आणवेंति कुज्जा एवं करणीयं । 15 औयरिया आयारोवदेसगा नाणादीहि संपण्णा । महं अप्पा जेसिं ते महप्पाणो तेसि महत्वणो, तं 'इच्छामि खमासमणो !' त्ति वायाए परिगेण्हिऊण, ण वायामत्तेण, कम्मुणा वि जहा आणवेन्ति तहा उववातए । उववातणं तहाणुड्डाणं ॥ ३३ ॥ अणायाणविणियत्तणं जमादिसंति गुरवो तं ण रायवेट्ठिमिव मण्णमाणो किंतु अप्पणो एवमुपकारबुद्धी Jain Education International ४०३. अधुवं जीवितं णच्चा सिद्धिमग्गं वियाणिया । "विणिब्विज्जेज्ज भोगेसु आउं परिमितमप्पणो ॥ ३४ ॥ ४०३. अधुवं जीवितं णच्चा० सिलोगो । अधुवं असासतं जीवितं प्राणधारणं णच्चा जाणिऊण, नाणदंसण- चरिताणि सिद्धिमग्गं विविधं जाणिऊण विद्याणिया, सिद्धिमग्गस्स अविराहणत्थं विणिग्विजेज भोगे सु सह-फरिस - रस- रूव-गंधेहिंतो भोगेहिं । जतो आउं परिमितमप्पणो कतिपदाणि दिणाणि विघातबहुलं च ॥ ३४ ॥ इमेण य आलंबणेण विणिविज्ञेज भोगेसु जधा ४०४. जरा जाव ण पीलेति वाधी जाव ण वढती । जाविंदिया ण हायंति ताव धम्मं समायरे ॥ ३५ ॥ १ णेव गृहेण निं अचू० वृद्ध० विना ॥ २ आयरियस्स मह अचू० वृद्ध० हाटी० विना ॥ ३ " आयरिया पसिद्धा, महम्णो नाम महंतो अप्पा मुयादीहिं जेसि ते महत्वणो, तेसिं महप्पगो" इति वृद्धविवरणे। "आचार्याणां महात्मनां श्रुतादिभिर्गुणैः” इति हारि० वृत्तौ ॥ ४ विणियट्टेज अचू• विना । विणिध्विसेजा वृद्ध० ॥ ५ एतत्सूत्र लोकानन्तरं सर्वेष्वपि सूत्रादर्शेषु अवचूर्यां च एकः सूत्रश्लोकोऽधिको दृश्यते, तथाहि वलं थामं च पेहाए सन्द्धामा रोग्गमपणो । खेत्तं कालं च विष्णाय तहडप्पाणं निकुंज ॥ इति । निजोज‍ खं ३-४ जे० ॥ ६ कतिपयानि ॥ ७ जाव जरा न वृद्ध ॥ ८ जावेंदि° ३ ॥ दस० सु० २५ 5 For Private & Personal Use Only 20 25 www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy