SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १९२ णिज्जुत्ति-चुण्णिसंजुयं [अट्ठमं आयास्प्पणिहिअज्झयणं एताणि अधियासए सहेज अव्वहितो अविक्कवो होऊण । देहो सरीरं तम्मि उप्पण्णं दुक्खं एवं सहिजमाणं मोक्खपज्जवसाणफलत्तेण महाफलं, भवतीति वयणसेसो ॥ २७॥ एतं गोयरग्गगतस्स लाभादिसु अधियासणं । कालनियमेण पुण३९७. अत्थंगतम्मि आइच्चे पुरत्या वा अणुग्गते । आहारमतियं सव्वं मणसा वि ण पत्थए ॥ २८॥ ३९७. अत्थंगतम्मि आइचे० सिलोगो । आइञ्चादितिरोभावकरणपञ्चयो अत्थो, खेतविपकरिसभावेण वा अदरिसणमत्थो, तं गते, पुरत्था वा पुव्वाए दिसाए अणुग्गते अणुट्ठिए दिणकरे, आहारमतियं सव्वं, आहारमइयं चउविधमाहारं सव्वं असेसं 'कहं कतो वा लभीहामि ?? ति एवं मणसा वि, किमु वाताए ‘देही' ति मग्गणं ?, 'उदिते वा भुंजीहामि' त्ति उपादाणं ण पत्थए णामिलसेज ॥ २८॥ 10 अकाले आहारोपादाणं पडिसिद्धं । सति पुण उपादाणकाले- ३९८. अतिन्तिणे अचवले अप्पवादी मियासणे । असंभवे पभूतस्स थोवं लडु ण खिसए ॥ २९ ॥ ___ ३९८. अतिन्तिणे अचवले. सिलोगो । तेंबुरुविकट्ठडहणमिव तिणित्तिणणं तितिणं, तहा अरसादि ण हिलिमित्थति ति अतिंतिणे। चवलो तरसकारी, तन्निवारणमचवल इति । अप्पवादी जो कारणमत्तं 16 जायणाति भासति । मियासणो मितमाधारयति, एवं जहाभणितोवदेसकारी भवेज । असंभवे पभूतस्स थोवं लड़े दायारं सण्णिवेसं वा ण खिंसए, खिंसणं किलेसणमेव ॥ २९ ॥ गोयरे सव्वावत्यं वा चावलणिवारणाणंतरं गव्वनिवारणमिमं भण्णति३९९. ण बाहिरं परिभवे अप्पाणं ण समुक्कसे । सुतेण लाभेण लज्जाए जच्चा तवस बुद्धिए ॥ ३० ॥ 20 ३९९. ण बाहिरं परिभवे. सिलोगो । णेति पडिसेहसदो । अप्पाणवतिरित्तो बाहिरो तं ण बाहिरं परिभवे । ण वा अप्पाणं समुपसणं उक्करिसणं । तं पुण इमेहि-सुतेण अहमेव बहुस्सुतो, किमेते वरागा जाणंति ? । लामेण अहमेव लद्धिसंपण्णो, अण्णे निष्फिडिताऽगता । लज्जा संजमो तेण वा, अहं उग्गविहारो, अण्णे जहा तधा वा । जच्चा जातीए, अहं उग्गजातीतो, ण सेसा । तवसा वा को मम तुल्लो? ति । बुद्धीए जहा अहं परियच्छामि णेवं कोति । अहवा बाहिरो जो सुतादीहिं असंपुण्णो ण पुण अवतिरित्तो चेव तं 25ण परिभवे ॥ ३० ॥ जता पुण सरागतया पुव्वभणिताण समायट्ठाणाण संभवो तदा खलितपडिसंधणस्थमिदं भण्णति४००. से जाणमजाणं वा कटु आहम्मितं पदं । संवरे खिप्पमप्पाणं 'बितियं तं ण समायरे ॥ ३१ ॥ १त्थाय अ° अचू० विना ॥ २ अप्पभासी मियासणे। हवेज उयरे दंते थोवं अचू० विना। अप्पवादी वृद्धा भवेज्ज उदरे खं ४॥ ३ मितमाहारयति ॥ ४ अताणं अचू० विना ।। ५ सुय-लामे ण मजेजा जया तवस्सि बुद्धिए अचू. वृद्ध विना ॥ ६ जाया त खं ॥ ७ जाणं अजाणं खं ४ जे. शु.॥ ८बीयं खं १-२-४ शु.॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy