________________
१९१
16
सुत्तगा० ३९०-९६]
दसकालियसुतं । सणिधिकरणमणंतरं निवारितं । इह तु तद्दिवसियमवि३९४. लूहवित्ती सुसंतुट्ठो अप्पिच्छे सुभरे सिया।
आसुरत्तं ण गच्छेज्जा सोचौण जिणसासणं ॥ २५ ॥ ३९४. लहवित्ती सुसंतुट्ठो. सिलोगो । लूहं संजमो तस्स अणुवरोहेण वित्ती जस्स सो लूहवित्ती, अहवा लूहदव्वाणि चणग-निप्फाव-कोद्दवादीणि वित्ती जस्स, ण पुण वइयाइसु खीरादि मग्गंतो हिंडति, जेण: तेण लद्धेण संथरति एवं सुसंतुहो । सुसंतुट्ठो वि आहारविसेसोवगरणादिसु वि ण महिच्छो, एवं लूहवित्ती सुसंतुट्ठो। अप्पिच्छो य जो सुहं तस्स भरणं पोसणमिति तथा सिया एवं भवेदित्यर्थः । विसेसेण गोयरगतस्स आमिसत्थिपिंडोलगादीहिंतो अणिट्ठसद्दादिसवणं लाभालाभगतं च कोधकारणमणेगमिति भण्णतिआसुरत्तं ण गच्छेज्जा असुराणं एस विसेसेणं ति आसुरो कोहो, तब्भावो आसुरत्तं, तं ण गच्छेजा। सोचाण जिणसासणं ति जधा जिणसासणे क्रोधविपाकस्स मंडुकलियाखमगादीण वण्णणा, जधा य 10 सति कोधकारणे भगवता आलंबणाणि उपदिट्ठाणि, तं०अक्कोस-हणण-मारण-धम्मभंसाण बालसुलभाण । लाभं मण्णति धीरो जहुत्तराणं अभावम्मि ॥१॥
]॥२५॥ जहा कोधकारणाति विसेसेण गोयरे संभवति तहा इंदियविसयसुहनिरंतरे लोगे तदणुरत्तेण जणेण समुदीरिताण एतेसि पि संभवो त्ति मण्णति३९५. कण्णसोखेसु सहेसु 'पेमं णाभिनिवेसए ।
दारुणं कक्कसं फासं काएणं अधियासए ॥ २६ ॥ ३९५. कण्णसोक्खेसु० सिलोगो । कण्णा सोइंदिय, कण्णाण सुधा कण्णसोक्खा, तेसु गेय-हास-विलासातिसु पेमं णाभिनिवेसए प्रीतिं णाभिनिवेसेज, बलादवि सुणणं संभवति । दारुणः कष्टः तीव्रः, सीउण्हातितं ककसो, वयत्थो वयत्याए जो फासो सो वि वयत्यो, तं पुण रच्छादिसंकडेसु 20 विपणिमग्गेसु वा फरिसितो तमवि कारणं अधियासए सहे, ण तत्थ दोस रागं वा भयेजा । अहवा अतीवं कक्कसो दारुणो कसा-लकुलादिसु तमवि अहियासए । एवमेते पंचण्डं सोतादीणं इट्ठा-णिट्ठभेदेण राग-दोसकारणभा विसया, तत्थ जधा "आदिरंतेण सह" इति एवमिहापि आद्यंतवयणेण सव्वेसिमभिधाणं ति सव्वविसए अधियासए ॥ २६ ॥ गोतरगतस्सेव असति लाभे केणति वा बाहिजमाणस्स इमं पि संभवति ति तदहियासणत्थं भण्णति
३९६. खुहं पिपासं दुस्सेजं सीउण्डं अरती भयं ।
___ अधिसिए अव्वहितो देहे दुक्खं महाफलं ॥ २७ ॥ ३९६. खुहं पिपासं दुस्सेज्जं० सिलोगो । बुभुक्खा खुधा। पातुमिच्छा पिपासा। विसमादिभूमिसु दुक्खसयणं दुस्सेजा। सीतमुहं वा रितुविकारकतं । अरती अधिती । भयं उब्वेगो सीह-सप्पातीतो ।
१सुहरे खं १-३ जे. शु० । सुभरे खं २ अचू० वृद्ध० हाटी । सुहडे सुया वं ४॥ २ आसुरुतं सं १-३॥ ३ सोचाणं अचू० ख १ विना ॥ ४ सोक्खेहि सद्देहिं खं १-२-३-४ जे• शु० वृद्ध०॥ ५पेम्म ख ३-४॥ ६ ताद विमूलादर्श ॥ ७ गोचरगतस्यैव ॥ ८ अहियासे ख ४ अ. विना ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org