________________
१९६
णिज्जुत्ति-चुण्णिसंजुयं [अट्ठमं आयारप्पणिहिमायणं परलोए सुकुलसंभवादि । जेणं धम्मेण गच्छति [सोग्गतिं] । सव्वस्सेयस्स उवलभणत्वं बहुस्सुतं पज्जुवासेज । पजुवासमाणो पुच्छेज्जत्थविणिच्छयं अत्यविनिच्छयो तन्भावनिण्णयो तं पुच्छेज वियारेज ॥ ४३ ॥ पज्जुवासणे अयं विधी
४१३. हत्थं पायं च कायं च पणिहाय जितिंदिए ।
अल्लीणगुत्तो 'णिसीएं सगासे गुरुणो मुणी ॥ ४४ ॥ ४१३. हत्थं पायं च कायं च० सिलोगो । हत्थ-पाय-काया कर-चरण-सरीराणि ताणि पणिहाय हत्थणट्ट-पादकुहडि-सरीरमोडणाति परिहरंतो, कायाभिधाणे हत्थ-पादवयणं तप्पहाणा चेट्ट ति । जिताणि इंदियाणि जेण सो जितेंदियो, अल्लीणो णाइदूरमणासण्णे [गुत्तो] मणसा गुरुवयणे उवयुत्तो वायाए कजचोदणपरो णिसीए उवविसे सकासे समीवे गुरू आयरियादि तस्स । मुणी इति एवं नाणी भवति ॥४४॥ 10 सुप्पणिहित[हत्य-पादेण जितिंदियेण गुरुसुस्सूसणपरेण कतरे पदे से छातियव्वं ? ति तस्स थाणनियमणमिमं
४१४. णे पक्खतो ण पुरतो व किच्चाण पिट्ठतो ।
____ण य ऊरुं समासज्ज चिठेजा गुरुणंतिए ॥ ४५ ॥
४१४. न पक्खतो न पुरतो. सिलोगो । समप्पहप्पेरिया सहपोग्गला कण्णबिलमणुपविसंतीति 16 कण्णसमसेढी पक्खो , ततो ण चिठे गुरुणमंतिए, तथा अणेगग्गता भवति । अविणतो वंदमाणाण विधातो त्ति सममग्गतो पुरतो ण चिढेजा। अविणयदोस इति समं पच्छतो पिट्ठतो ण चिढे । तथा ऊरुगमूरुगेण संघट्टेऊण एवमवि ण चिहे। अंतियं अन्भासं ॥ ४५ ॥ सरीरेण एताणि त्थाणाणि परिहरंतेण वायाए इमं परिहरितव्वं
४१५. अपुच्छितो ण भासेज्जा भासमाणसं वऽन्तरा । 20
पिट्ठीमंसं ण खाएजा मायामोसं विवज्जए ॥ ४६ ॥ ४१५. अपुच्छितो ण भासे० सिलोगो । आयरिएहि अणिउत्तो ण भासेन्ज । भासमाणस्स वा गुरुणो वदमाणस्स य मज्झे, जहा-खमासमणो! ण भवति एतं एवं जहा तुम्भे वदह, जघा हं मणामि तदा । . अवण्णवयणं जमसरीरमंसभक्खणं तं परम्मुहस्स पिट्ठीमंसं ण खाएजा । मायासहितं मोसं मायामोसंतं विवज्जए । जं पुण लुद्धगमादीहि पुच्छिताण मृगादीण अकहणं ण तं मातासहितं, धम्मसहितमिति अतो वदेज 25॥ ४६ ॥ असमक्खमवण्णवयणं निवारितं । समक्खमवि
४१६. अप्पत्तियं जेण सिया आसु कुप्पेज वा परो ।
सव्वसो तं ण भासेज्जा भासं अधितगामिणी ॥४७॥ ४१६. अप्पत्तिय जेण सिया० सिलोगो। अपत्तियं अप्रीतिः णातिफुडलिंग कालंतरावत्थातिकोवकरणं तं जेण भवति तं ण भासेन्ज । आसु सिग्धं कुप्पेज वा जेण तक्खणं मारणाति समारभेजा परो
१णिसिए अचू० वृद्ध० विना ॥ २ए वा स ख ४ ॥ ३ न पक्खओ न पुरओ नेव किचाण पिट्टओ। न जुंजे ऊरुणा ऊरु सयणे नो पडिस्सुणे। इत्युत्तराध्ययनसूत्रे अ० १ गा.१८॥ ४°स्त यंत हाटी। स्स अंत सर्वासु सूत्रप्रतिषु ॥ ५ पिट्टिमंसं अचू० विना ॥ ६गुरुणवदणस्तधणस्स य मूलाद” ॥ ७मायासहितम् ॥ ८अहियगा अचू० विना ॥ ९ गामिणिं खं २ जे० शु० वृद्ध० ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org