SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १८८ णिज्जुत्ति-वुण्णिसंजुयं [अट्ठमं आयारप्पणिहिअल्झायणं ३८३. कतमाणि अट्ठ सहुमाणि० सिलोगो । कतमाणीति पडिपुच्छावयणं । अद्वेति जाणि पढममुट्टिाणि । सहमाणीति भणितं । जाणि पुच्छलणं परोति सिस्सवयणं. परेण चोतितेण कतराणि य मया कहयियव्वाणि १ । आयरिया आणवेंति-इमाइं ताई मेधावी आइक्खेज वियक्खणो, इमाणीति ज़ाणि अणंतरं भणीहामि ताणीति जाणि पुच्छसि मेधावी जधामणितावधारणक्खमो आदिक्खेज पुच्छ5माणाण कहेज वियक्खणो सयमवि लिंगतो वियारणक्खमो ॥१४॥ जमुद्दिष्टुं इमाणि” इति तप्पडिसमाणणत्यं मण्णति३८४. सिणेहं १ पुष्फसुहुमं २ च पाणुत्तिंगं ४ तहेव य । पणगं ५ बीय ६ हरितं ७ च अंडसुहुमं ८ च अट्ठमं ॥ १५ ॥ ३८४. सिणेहं पुप्फसुहुमं० सिलोगो । सिलोगेणेव उदिवाण विभागो-सिणेहसुहुमं पंचप्पगारं, 10०-ओस्सा हिमए महिया करए हरतणुए १ । पुप्फसुहुमं च उदुंबरादीणि पुप्फाणि, तस्समाणवण्णाणि सव्वाणि वा सुहुमकायियाणि पुप्फसुहुमं २ । अणुंधरी कुंथू चलमाणा विभाविज्जति, णेतरहा, एतं पाणसुहुमं ३ । उत्तिंगमुहुमं कीडियाघरगं, जे वा जत्थ पाणिणो दुन्विभावणिज्जा ४ । पंचवण्णो तहव्वसमतावण्णगो पणगो पणगसुहुमं ५ । सरिसवादि सव्वबीयाण वा मिजाथाणं वितियसुहुमं ६ । अंकुरो हरितसुहुमं ७ । पंचविधमंडसुहुमं तं०-उदंसंडे पिपीलियंडे उक्कलियंडे हलियंडे हलोहलियंडे । उइंसंडं महुमच्छिगादीण । 15 कीडियाअंडगं पिपीलियाअंडं । उक्कलियंडं लूयापडगस्स । हलियंडं बंभणियाअंडगं । सरडिअंडगं हलोहलिअंडं ८॥१५॥ कधियाणि अट्ठ सुहुमाणि । तप्पडिसमाणणत्थमिदं भण्णति३८५. एवमेताणि जाणित्ता सबभावेण संजते । अप्पमत्ते जए णिच्चं सम्विदियसमाहिते ॥ १६ ॥ 20 ३८५. एवमेताणि० सिलोगो । एवमिति पुव्वभणितेण प्रकारेण एताणीति अणंतरभणिताणि जाणित्ता उवलभिऊणं सव्वभावेणं लिंग-लक्खण-भेदविकप्पेणं, अहवा सवभावेण अप्पमत्ते इंदियादिपमादविरधिते संजते इति ण अण्णत्थ अप्पमादो विजति, एवं वा संजते भवति, निचं सता सविदियसमाहिते सदातिसु अरज्जमाणे ॥ १६ ॥ तसाण विसेसेण अण्णेसि पि संभवतो अहिंसणमिदं भण्णति___३८६. धुवं च पडिलेहेज्जा जोगसा पाय-कंबलं । सेजमुच्चारभूमिं च संथारं अदुवाऽऽसणं ॥ १७ ॥ ३८६ धुवं च पडिलेहेजा सिलोगो । धुवं नियतमप्पणो पडिलेहणकाले पडिलेहेज त्ति पडिलेहणपप्फोडण-पमजणमुपदिटुं। जोगसा जोगसामत्थे सति । अहवा “उवउजिऊण पुवि" [मोघनि० गा.२८८] ति जोगेण जोगसा ऊंणा-ऽतिरित्तपडिलेहणवजित वा, जोगसा जोगरत्ता कसायी । तहा पायं लाबु-दारु30 मट्टियामयं, कंबलोपदेसेण तज्जातीयं वत्यादि सव्वमुपदिढे । पडिस्सओ सेना, तमवि सदाकालं पडिलेहेज्जा । १ मत्तो जए खं १-२-३-४ जे.॥ २'ब्यसभा मूलादर्शे ॥ ३ विरहितः ॥ ४ प्रभावं च खं ४॥ ५“महवा जोगसा णाम जे पमाणं भणितं ततो पमाणाओ ण हीणमहितं वा पडिलेहेजा, जहा जोगरत्ता साडिया पमाणरत्त ति वुक्तं भवति, तहा पमाणपडिलेहा जोगसा भण्णइ" इति वृद्धविवरणे॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy