SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सुलगा० ३८४-८९ ] दसकालियसुतं । १८९ उच्चारो सरीरमलो तस्स भूमी उच्चारभूमी, तमवि अणावातमसंलोगादिविहिणा पडिलेहेज्जा, पडिले हितमज्जिते वा आयरेज्ज । संथारभूमिमवि पडिलेहित अंत्थुणेज्जा । आसणमवि उवविसमाणो पडिलेहेज्जा ॥ १७ ॥ छवि जीवणिकायाण समासतो हिंसापरिहरणत्थमिमं भण्णति ३८७. उच्चारं पासवणं खेलं सिंघाण जल्लियं । फासुयं पडिलेहित्तु परिट्ठावेज्ज संजते ॥ १८ ॥ ३८७. उच्चारं पासवणं० सिलोगो । उच्चारो वच्चं ! परसवणं परसावो । खेलो ससमयाभिधाणेण हिओ । सिंघाणओ सिंघा । जल्लिया मलो, तस्स य जाव सरीरमेदाए नत्थि उव्वट्टणं । दा पस्सेदेण गलति गिलाणाति कज्ने वा अवकरिसणं तदा । एवं उच्चार पासवण - खेल - सिंघाणाति जल्लियं फासूयं भूमिप्पदेसं पडिलेहिन्तु परिद्वावेज संजते, एवं परिद्ववेमाणो वि संजतो भवति ॥ १८ ॥ अडवीए पडिस्सए वा छञ्जीवणिकायजतणा भणिता । भिक्खातिगतो पुण३८८. पविसित्तु परागारं पाणत्था भोयणस्स वा । तं चिट्ठे मितं भासे णो रूवेसु मणं करे ॥ १९ ॥ ३८८. पविसित्तु परागारं० सिलोगो । अगारं गिहं, परस्स अगारं परागारं, तदंगणाति सव्वमगारं । केण पुण कारणेण ? इति भण्णति - पाणत्था भोयणस्स वा, पाणं आयामादि भोयणं असणाति तदहं । वासरेण वत्थादिकज्जेण वा । पवेसे कारणं भणितं । तत्थ किं करणीयं ? जतं चिट्ठे, जतो पवयण-संजमो- 15 वघातियं ठाणं वज्जेऊण । उक्खेव निक्खेवसोधणङ्कं अणेसणापडिसेहं पुच्छितो वा किंचि चोदणाए अणवज्जमेगं दो वा मितं भासेज्जा । भेक्खादिप्पदाणं पायो इत्थीसु ततो तार्सि सिंगारादीसु णो रूवेसु मणं करे, वणियवच्छक निदरिसणेण । " एगग्गहणे गहणं समाणजातीयाणं " ति सद्द-रस-गंध-फासेसु वि ॥ १९ ॥ सो एवं भेक्खादिगतो तिकरणोवयुत्तो वि अवगुतदुवारेहि उम्मिलितेहि य-बहुं सुणेति० सिलोगो । पुच्छितो वा वट्टमाणिं एवमियं भासेज वा अम्हं एसणोवउत्ताणं णत्थि परवावारो, इमो य सिद्धतोवदेसो 20 Jain Education International ३८९. बहुं सुणेति कण्णेहिं बहु अच्छी हिं पासति । यदिट्ठे सुयं सव्वं साधू मक्खातुमरुहति ॥ २० ॥ ३८९. बहुं सुणेति एवं सिलोगो । बहुं पभूतं पसत्थाऽप पत्थसद्दजातं बहुं सुणेति कण्णेहिं । तथा रुवगतं अच्छीहिं पासति । तत्थ न दिडं सुतं वा सव्वमक्खातुमरुहति साधू । दिट्ठे ताव जति कोति भणेज्जा - अत्थि ते एतेण ठाणेण पुरिसो णस्समाणो दिट्ठो ? सो य वज्झो वा डंडणीयो वा । जीवंतइ - 25 तित्तिरहत्थगतं वा मेतं मंसत्थी पुच्छेजा । सुतं वा भवता को एतस्स पडहगस्स अत्थो ? सो य ं कस्सति उग्गोवत्थो वा प्रदाणाती वा जणवतोवघातिए ? । एवमादिए सुते तत्थ ण य दिहं सुयं सव्वं० । णांतं सव्वसद्दो निस्सेसवाची किंतु विसेसे, तेण भगवतो तित्थगरस्स पूया - महिमादि, वादे वा परवादिं परायियं दिनं, अण्णं वा पवयणुब्भावणकारि सुतं, अवि भगवतो सुसाधुस्स वा कस्सति आगमणाति, एवंविदं पुच्छितो अपुच्छितो वा अक्खातुमहति ॥ १ आस्तृणुयात् ॥ २ लेखा प° अ० जे० विना ॥ ५ पेकछह सं २-३-४ । पेच्छई शु० जे० । पेच्छ सं १ ॥ 10 ३ पाणट्ठा अचू० विना ॥ ४ ण य रूवे अचू• बिना ॥ ६ मिक्खू मक्खाउमरिहर अजू० बिना ॥ ७ न अयं सर्वशब्दः ॥ For Private Personal Use Only 30 www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy