SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सुतगा० ३७७-८३ ] दसकालियसुत्तं । १८७ ३८०. गहणम्मि ण चिट्ठेज्जा ० सिलोगो । गंहणं घणं गंभीरं, एतम्मि ण चिट्ठे [ज्या] णिसीदणादि सव्वं ण एज्जा । गहणं विसेसणं पुण वणस्सतीए, बीत-हरितं, तत्थ बीय- हरितस्स तयालयाणं च तसातीण उपरोधो संभवति । उदगं सभावेणेव गहणं, अंतज्जले बहुसत्तसंभव इति तस्स उदगस्स तैदालताण य बहूण वणस्सति-तसादीण उपरोध एव । उत्तिंगो पिपीलिकाघरं तत्थ वि पुढवीत बीयाण, तहेव पणओ उल्ली तत्थ कुथुमादयो बहवे इति तस - वणस्सतिविराहणं । पुढवी - आउ-वणस्सतीसु चैव चिट्टणाति संभवति, तत्थ एताणि गणाणि परिहरियव्वाणि ॥ ११ ॥ पसंगतो तसकायजयणा भणिता । पाहण्णेण पुण उपदेसत्थमिमं भण्णति३८१. सपाणे ण हिंसेज्जा वाया अदुव कम्मुणा । उवरतो सबभूतेसु पासेज विविधं जगं ॥ १२ ॥ ३८९. तसपाणे ण हिंसेज्जा ० सिलोगो । तसा बेइंदियादयो ते ण हिंसेज्जा, वाया अदुव कम्मुणा, अहवासद्देण मणो वि उवसंगहितं । उवरतो सव्वभूतेसु, उवरतो निवृत्तो सव्वभूताणि 10 तसकायाधिकारो त्ति सव्वतसा । तेहिंतो वधं प्रति उवरतो पासेज्ज विविधं अणेगागारं हीण- मज्झाऽधिकभावेण जगं लोगो तं, एवं वहोवरतीए पासेज्ज, तथा च दृष्टं भवति । अपि च मातृवत् परदाराणि परद्रव्याणि लेष्ठुवत् । आत्मवत् सर्वभूतानि यः पश्यति स पश्यति ॥ १ ॥ ॥ १२ ॥ अविसेसेण तसपाणवधवेरमणमुपदिट्ठे । सदयो लोगो वि थूरसरीरेसु हिंसं परिहरति । सुहुमा वि जाणिऊण 15 हिंसितव्वति तेसिं जाणणत्थमिदं भण्णति ३८२. अट्ठ सुहुमईं मेधावी पडिले हेतु संजते । दयाधिकारी भूतेसु आस चिट्ठ सय त्ति वा ॥ १३॥ ३८२. अट्ठ मुहुमाइं• सिलोगो । अट्ठेति संखा सुहुमाणि सण्हाणि, सुहुमाणीति नपुंसकनिद्देसो जीवत्थाणाणि अहवा सरीराणि, ताणि गहण -धारणमेराधावणमेधावी पडिलेहेत्तु उवलभिऊण संजते इति 20 उवलभणतग्गतमाणसो, दया घिणा, अधिकारो तदभिज्झा, दयाए अधिकारो जस्स सो दयाधिकारी, भूतेसु जीवेसु । एवंगते आस उवविस, चिट्ठ उट्ठितउ, सय सुवाहि । आसण त्याण - सयणक्रियासु सव्वावत्थं दयाधिकारी भवेज्जा ॥ १३ ॥ Jain Education International अट्ठ त्ति उद्दिट्ठपइण्णपडिणामं विसेसियाणि । तव्विसेसणत्थं चोदणामुहमुत्थापयंति गुरवो । जधा३८३. कर्तमाणि अट्ठ सुहुमाणि ? जणि पुच्छेज्जे णं परो । इमाई ताई मेधावी औदिक्खेज्ज वियैक्खणो ॥ १४ ॥ १ “ तत्थ गहणं गुविलं भण्णइ, तत्थ उव्वत्तमाणो परियत्तमाणो वा साहादीणि घट्टेइ तं गहणं" इति वृद्धविवरणे । " गहनेषु वननिकुजषु न तिष्ठेत् सङ्घट्टनादिदोषप्रसङ्गात् " इति हारि० वृत्तौ ॥ २ " तत्थ उदगं णाम अनंतवणप्फई, से भणियं च - "उदए अवए पणए सेवाले " [ ] एवमादि | अहवा उदगग्गहणेण उदगस्स गहणं करेंति, कम्हा ? जेण उदए वणफइकाओ अस्थि ।” इति वृद्धविवरणे । " अत्र उदकम् अनन्तवनस्पतिविशेषः । यथोक्तम् — “ उदए भवए पणए" इत्यादि । उदकमेवाऽन्ये, तत्र नियमतो वनस्पतिभावात् । " इति हारि० वृत्तौ ॥ ३ तदालयानाम् ॥ ४ तसे पाणे खं १-३ शु० वृद्ध० ॥ ५ अदुय खं १ जे० ॥ ६° माई पेहाए जाई जाणितु संजय अचू० विना ॥ ७ सएहि वा अचू० वृद्ध ९ हाटी० विना ॥ ८ नास्त्ययं सूत्रश्लोकः वृद्धविवरणे ॥ ९ कयराई अ° अचू• विना ॥ • १० जाई पुखं १-२-३ जे० ११ 'ज संजय | इमाई अचू० बिना ॥ १२ आइक्यो खं १-२-३ जे० शु० । आयक्खे खं ४ ॥ शु० । जायं पु° खं ४ ॥ १३ विचक्खणे जे० ॥ For Private Personal Use Only 25 www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy