________________
१८०
णिज्जुत्ति-चुण्णिसंजुयं
[अट्ठमं आयारप्पणिहिअज्झयणं
[अट्टमं आयारप्पणिहिअज्झयणं ]
धम्मे धितिमतो सेसऽज्झयणणियमितकायचेट्ठस्स वायाणियमणत्थमुपदिट्ठा वक्कसुद्धी । ततियं पुण करणं माणसं, तस्स विसोधणत्थमुपपातिजति आयारप्पणिधी । पणिहाणं अभिप्पायो चित्तमिति समाणं । परोवदेसनिमित्ते वा वयणप्रेरणे थुति-माण-लाभाभिप्पायविरहियाभिसंधिणा सुद्धपराणुग्गहत्थमुपदिसियव्वं । अणेणाभिसंबंधेbणाऽऽगतस्साऽऽयारप्पणिधिअज्झयणस्स चत्तारि अणिओगद्दारा आवस्सगाणुक्कमेणं । णामणिप्फण्णे आयारप्पणिधी । आयारो पणिधी य । आयारे ताव इमा निजुत्ती
जो पुव्वं उवदिट्ठो आयारो सो अहीणमतिरित्तो।
दुविधो य होति पणिधी दवे भावे य णायबो॥१॥ १९५ ॥
जो पुव्वं उवदिह्रो० [गाधापुव्वद्धं । ] जो खुडियायारए उवदिट्ठो सो विभावणीयो । पणिधी 10 नामादि चतुधा । नाम-ट्ठवणातो गतातो । दव्व-भावपणिधीपरूवणथमिमं गाहापच्छद्धं-दुविधो य होति पणिधी० ॥१ ॥१९५ ॥ तत्थ पुण इमो दवे
दधे णिधाणमादी मायपयुत्ताणि चेव दव्वाणि ।
भाविंदिय णोइंदिय दैविहो उ पसत्थमपसत्यो ॥२॥ १९६ ॥ दवे णिधाणमादी० गाधापुव्वद्धं । णिधाणं णिधी । दव्वणिधी जाणि चाणकादीहि णिहि16 ताणि सुवण्णप्पभितीणि निहाणाणि । मायाकारातीहि वा सञ्चित्ताणि ऑसातीणि अचित्ताणि वा सुवण्णादीणि मायापयुत्ताणि, वेसेण वा पडिच्छादणं पुरिसित्थीण, एवमादीणि दन्वप्पणिधी । भावे पुण-भाविंदिय णोइंदिय० गाहापच्छद्धं । भावप्पणिधी दुविहो-इंदियप्पणिधी णोइंदियप्पणिधी । इंदियप्पणिधी दुविहो-पसत्थो अप्पसत्यो य । णोइंदियो वि दुहा-पसत्थो अप्पसत्यो य ॥२॥१९६॥ तत्थ भावपसत्थइंदियपणिधी इमो
सहेसु य रूवेसु य गंघेसु रसेसु तह य फासेसु। ___ण वि रजति ण वि दुस्सति एसो खलु इंदियप्पणिधी ॥ ३ ॥१९७ ॥
सद्देसु य रूवेसु य० गाधा । सोय-चक्खु-घाण-जिब्भा-फासाणं विसएसु सदातिसु मणुण्णेसु न रज्जति, अमणुण्णेसु पयोसं ण जाति, एसो पसत्थो इंदियप्पणिधी । अप्पसत्थो पुण मणुण्णा-ऽमणुण्णेसु राग-दोसगमणं ॥३॥ १९७ ॥ किं पुण से पणिहित्तणं १ जं इंदियाणि तत्थ परिट्टिते अप्पसत्थेदियप्पणिधिदोसोपदरिसणत्थमिदं भण्णति
सोइंदियरस्सीयुम्मुक्काहिं सदमुच्छितो जीवो।
आदियति अणाउत्तो सहगुणसमुत्थिते दोसे ॥ ४॥ १९८॥ सोइंदियरस्सीउ० गाहा । सोइंदियस्स चक्खुसरिसा रस्सिकप्पणा नत्थि, उवयारमत्तं पुण, जम्हा संघपोग्गलोपाताणं करेति अतो सोइंदियरस्सीयुम्मुकाहिं समंततो पकिण्णाहिं सद्देसु मणुण्णेसु मुच्छितो अणुरत्तो जीवो इति जीवसामत्थमिदं, न पोग्गलाणं, आदियति आदत्ते । एतं अविसेसेणं । विसेसो पुण
१ जायणणियमितकायचेट्टस्स वायानियमितकायचे?स्स वायाणियमतित्थमुपदिट्ठा मूलादर्शे ॥ २ पुब्धि उद्दिट्टो ख• वी० पु. सा. वृद्ध० हाटी०॥ ३ दुषिहा उ पसत्थमपसत्था खं०॥ ४ अश्वादीनि ॥ ५°स्सीहि ३ मुक्का 'ख० वी० पु०सा• हाटी• वृद्ध० ॥ ६ शब्दपुद्गलोपादानं करोति, अतः शब्दरश्म्युन्मुक्ताभिः ॥
25
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org