SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० ३६४-६९] दसकालियसुत्तं । ३६७. स-वक्कसुद्धी समुपेहिता० वृत्तम् । स इति जो पढमज्झयणातिवण्णितो विणेयो सोभणं वक्कसुद्धिं अप्पणो वा वक्कसुद्धिं समुपेहिया सम्ममुपेक्खिता सिया इति निच्छय-संदेहवयणो, संदेहे-यथा स्थाद्वादः, इतरम्मि-"सिया य केलाससमा अणंतका" [उत्त० अ०९ गा०४८] इह णिच्छयवयणो । स एवं समुपेहिय णिच्छएण गिरं च दुटुं परिदुट्ठा जा हेडा दूसिता तं परिवजए इति परिवजकः सदा सव्वकालं । कन्जपडिवायणमत्तं अणुचं च मितं । अदुढे जयणापुव्वं जहा-इदमुपदिटुं, एवं भासेज पण्णवमिति । । अणुवीति[भासए] पुव्वभणितभासकः स-ताण मज्झे संतो सोभणा सजणा जे तेसिं मझे, अधवा ससद्दो बहुवयणो (१), बहुसु अवत्थितेसु ताण मज्झे स एवंगुणो लभते 'सुसिक्खितो वयणविणियोग' ति एवं पसंसणं स्तुतिमित्यर्थः ॥ ५४ ॥ जतो इहैव एते गुणा तम्हा३६८. भासाय दोसे य गुणे य जाणए, तीसे य ढुट्ठाए विवज्जगो सता। छसु संजते सामणिए सया जते, वतेज बुद्धे हितमाणुलोमितं ॥ ५५ ॥ 10 ३६८. भासाय दोसे य० वृत्तम् । भासा पुव्वभणिता, तीसे दोसे य परोवघातादयो गुणे य परोपकारादयो, ते दोसे य गुणे य जाणए विण्णाणेणं सव्वं जाणिऊण तेसिं जा दुट्ठा ताए विवज्जगो सता छसु जीवनिकायेसु सेमणभावे सामण्णे सया जते वतेज बुद्धे जो एवं गुण-दोसजाणतो स एव बुद्धः, हितमाणुलोमितं हितं सत्ताणुवरोधि आणुलोमितं मधुरं सामपुव्वं ॥ ५५ ॥ इहलोइयफलमुपदिटुं । सुपुक्खलपारलोइयफलोवदंसणथमिमं भण्णति ३६९, परिक्खभासी सुसमाहितिदिए, चउक्कसायावगते अणिस्सिते । ___ स णिडुणे धुण्णमलं पुरेकडं, आराहए लोगमिणं तधा परं ॥ ५६ ॥ ति बेमि ॥ ॥ सवक्कसुद्धी नामऽज्झयणं सत्तमं संम्मत्तं ॥ ३६९. परिक्खभासी० वृत्तम् । परिक्ख सुपरिक्खितं, तधा भासितुं सीलं यस्य सो परिचभासी। सुट्ठ समाहिताणि सोतादीणि इंदियाणि जस्स सो सुसमाहितिंदियो। कोहादयो कसाया अवगता जस्स सो 20 चउकसायावगतो। सव्वपडिबंधविरहादणिस्सिए। स एवं परिच्चभासी सन् निडुणे निद्धणेज असंसयं धुणयति कंपयति धुण्णं पावमेव तमेव मलो पुरेकर्ड अणेगभवोवचितं । स एवं धुणिऊणं आराहए लोगमिणं जवा "सताण मज्झे लभती पसंसणं" [सुत्तं ३६७] । तधा परं पञ्चक्खेण परोक्खसाहणमिति जहा इमं तेणेव प्रकारेण परं, तं पुण देवलोगगमण-सुकुलसंभव-मोक्खगमणपज्जवसाणमाराहणं ॥५६॥ बेमीति भणितं ॥णया तहेव ॥ भासं चउव्विहं विभतिऊण दो सव्वहा निसिद्धाओ। दोण्ह उ विययविसेसो अणेगहा वक्कसुद्धीए ॥१॥ ॥ वक्कसुद्धीए चुण्णी दिसामत्तप्पदरिसणं समत्तं ॥७॥ १ सतासहोमूलादशैं॥ २ भासाए खं १-२-४ शु० हाटी०॥ ३ जाणिया अचू० विना॥ ४ दुट्टाय विवज्जए सया खं ४ । दुटुं परिवजए सया हाटी। दुट्टे परिवजए सया खं १-२-३ जे. शु०॥ ५ "समणभावे अवस्थिए सामणिए" इति वृद्धविवरणे ॥ ६ परिजभासी वृद्ध । “परिजभासी नाम परिजभासि त्ति वा परिक्खभासि त्ति वा एगट्ठा" वृद्ध विवरणे। परिश्वभासी अचूपा० ॥ ७णिद्धये खं १॥ ८ धुत्तमलं खं १-२-४ शु०॥ ९परे॥ त्ति खं४॥ १० एसा उ वकसुखी गंथग्गेणं हवंति सुत्ताई । सत्तावणं जाणसु उद्देसेणेत्थ लिहियाई ॥ खं ३॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy