________________
10
णिज्जत्तिगा० १९५-२०३] दसकालियसुत्तं।
१८१ अणाउत्तो सहगुणसमुत्थिते दोसे गुणसद्दो पज्जववयणो, तेण सद्दो चेव गुणो सद्दगुणो ततो समुत्थिता, सहो वा गुणो जेसिं ते सद्दगुणा-पोग्गला तेहिंतो वा समुत्थिता। ते उवलद्धिकारणमिति दोसे दोसा इति रागहोसा, तप्पभावा मरणादयो दोसा, ए कारणकारणे कारणोपयार इति सहगुणसमुत्थिते दोसे कम्मत्ताए गेण्हति ॥ ४ ॥ १९८ ॥ सोतेण तुलत्थमिति भण्णति
जह एसो सद्देसुं एसेव कमो तु सेसएहिं पि।
चउहिं पि इंदिएहिं रूवे गंधे रसे फासे ॥५॥ १९९॥ जह एसो सद्देसुं० गाधा । जति प्रकारे । जधा सोइंदियरहिं उम्मुक्काहिं पावमादियति एवं सेसेहिं वि चउहिं दोसोपादाणं करेति ॥ ५॥ १९९ ॥ णियमेण सद्दातीणं उपादाणमिंदियाइं करेंति तत्थ विसेसो
जैस्स पुण दुप्पणिहिताणि इंदियाइं तवं चरंतस्स।
सो हीरति असहीणेहिं सारही वा तुरंगेहिं ॥ ६ ॥२०॥ जस्स पुण दुप्प० गाधा । जस्स पुण तवं पि चरंतस्स दुप्पणिहिताणि इंदियाणि भवंति सो तेहिं मोक्खमग्गातो उप्पहं णिजति । णिदरिसणं-असहीणेहि अणायत्तेहि सारही वा तुरंगेहिं ॥ ६ ॥२०॥ णोइंदियप्पणिधी पुण
कोहं माणं मायं लोहं च महन्भयाणि चत्तारि ।
जो रंभह सुद्धप्पा एसो णोइंदियप्पणिधी ॥७॥ २०१॥ कोहं माणं० गाधा । कोहादयो महाभयाणि चत्तारि, जतो “पढमिल्याण उदए" [भाव. नि. गा० १०८ एवमादि जो रंभइ। कहं रुंभइ ? कोधोदयनिरोधो वा उदयपत्तस्स वा विफलीकरणं, एवं सेसेसु वि । सुद्धप्पा सुद्धप्पणिधाणो एसो णोइंदियप्पणिधी ॥७॥ २०१॥ दुप्पणिहाणफलमिदंजस्स वि त दुप्पणिहिता होंति कसाया तैवं करेंतस्स।
20 सो बालतवस्सी विव गंतण्हातपरिस्समं कुणति ॥ ८॥ २०२॥ __ जस्स वि त दुप्पणिहिता० गाधा । जो कोहेण सावदाणत्थं, 'अहं पधाणो तवस्सि' ति वा माणेण, अप्पे वि तवे कते 'महातवं कतं' ति माताए, पूया-लाभार्थ लोभेण, एवं जस्स तवं करेंतस्स कसाया दुप्पणिधिता भवंति । णिदरिसणं-सो बालतवस्सी विव पारण-पूयादिसु बहूणं सत्ताणं उवरोहेणं गतण्हातपरिस्समं कुणति, ण्हातुत्तिण्णो गतो पंसुहरणेणं अप्पाणमुग्गुंडेति जधा तहा दुप्पणिहियकसायो फँसादेहिं ॥ ८॥२०२॥ 25 कहं व
सामण्णमणुचरंतस्स कसाया जस्स उक्कडा होति ।
मण्णामि उच्छुफुल्लमिव निष्फलं तस्स सामण्णं ॥९॥२०३ ॥ सामण्णमणु० गाहा । समणभावो सामण्णं तमणुचरंतस्स कसाया जस्स उक्कडा उदयप्पत्ता होंति, एवमहं मण्णामि उच्छुफुल्लमिव जहा उच्छूण फुल्लाई णिप्फलाणि भवंति एवं तेसिं कसायुकडाणं 30 सामण्णं ॥९॥२०३ ॥ पसत्थप्पणिधिप्पवत्तणत्थमिमं भण्णति
१जस्स खल दुखं.पु. सा. हाटी.॥ २ एतद्गाथानन्तरं खं० आदर्शे-अहवा वि दुप्पणिहिदियो उ मजारबगसमो होइ । अप्पणिहिदियो पुण भवइ उ अस्संजओ चेव ॥ इत्येषा गाथा अधिका वर्तते । नास्त्येषा गाथा व्याख्याता सर्वैरपि व्याख्याकृद्भिः॥ ३ लोभं खं०॥ ४ तवं चरंतस्स खं० वी० पु. सा. हाटी..॥ ५गयण्हाणपरि° खं० वी.पु. सा• हाटी.॥ ६ कृतम्' इति मायया ॥ ७सातोत्तीर्णो गजः ॥ ८ कषायैः ॥९°च्छुपुष्पं व खं० वी० पु. । च्छफलं वसा
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org