________________
१७७
सुत्तगा० ३५६-६३ ]
दसकालियसुत्तं । करेहि वा किंचि वावारं, सय वा सुवाहि, चिट्ठ उट्ठउ, वयाहि गच्छ, 'तत्तायगोलो इव सो समंततो सत्ताण डहणरूवो' ति तं णेवं भासेज पण्णवं । अस्संजतस्स वेट्ठावणादि पडिसिद्धं, ण पुण संजतस्स ॥ ४६॥
___ असंजता य साहवो, साधुसद्दो य लोगे सज्जणेसु पयुजति–साधुपुरिसो अयमिति, तित्यंतरीएसु य, अतो विसेसणमिदं भण्णति
३६०. बहवे इमे असाधू लोए वुच्चंति साधवो ।
ण लवे असाधु साधु ति साधु साधु ति आलवे ॥ ४७ ॥ ३६०. बहवे इमे असाधू० सिलोगो । बहवे अणेगे इमे इति पञ्चक्खाभिधाणं असाहवो मोक्खसाहगाणं जोगाणं णाम-ठवणा-दव्वसाधुत्तेण गुणैकदेसजोगेण वा लोए वुचंति साधवो । तं तित्यंतरियाई ण लवे असाहुं संतं साधुमिति । निव्वाणसाहगजोगसाधणपरसाहुं साधुमिति आलवे ॥४७॥
तस्स साहुणो अजधाभूतलोगभणितमत्तसाधूहितो गुणकतमिमं विसेसंतरमारभते३६१. णाण-दसणसंपण्णं संजमे य तवे रतं ।
एतग्गुणसमाउत्तं संजतं साधुमालवे ॥ ४८ ॥ ३६१. णाणदसण सिलोगो । नाणं पंचविहं, दसणं सम्मत्तं, तेहिं संपण्णं समुदितं । संजमो सत्तरसविधो, तवोबारसधा, एत्थरतं पसत्तं । एतेहि गुणेहि समाउत्तं संजतं] सम्मं जतं,तं साधुमालवे॥४८॥
सव्वक्रियासु असंजयप्पयोगकरणं पडिसिद्धं । इमं पुण विसेसेण रागप्पहाणं बहुप्पगं चेति भण्णति- 1 ३६२. देवाणं मणुयाणं च तिरियाणं च वुग्गहे ।
अमुगाणं जतो होतु मा वा होतु त्ति णो वदे ॥ ४९ ॥ ३६२. देवाणं मणुयाणं० सिलोगो । देवाणं देवा-ऽसुरसंगामकधादिसु वि णरकवधादिसु, मणुस्साणं रायसंधि-विग्गहादिसु, तिरियाणं वसभातीणं जुद्धेसु अमुगाणं देवाणं असुराण वा, मणुयाणं इमस्स इमस्स वा रण्णो, तिरियाणं इमस्स इमस्स वा वसभस्स जतो होतु, मा वा एतस्स होतु । तप्प-20 क्खिता देवता पदुस्सेज, मणुस्सेसु वा सज्जं कलहादयो त्ति नो एवं वदे ॥४९॥
देवादिबुग्गहेसु जय-पराजयवयणं निवारितं । इदमवि देवताकतमेव होज त्ति भण्णति३६३. वाओ वुटुं व सीउण्हं खेमं धातं सिवं ति वा ।
___ कया णु होज एताणि ? मा वा होर्तुं त्ति णो वदे ॥ ५० ॥ ३६३. वाओ वुटुं व सीउण्हं० सिलोगो। वात वुट्ठ-सीउण्हाणि लोगप्पसिद्धाणि । खेमं परचक्कातिणिरुवद्दवं । धातं सुभिक्खं । कुलरोग मारिविरहितं सिवं । तत्थ धम्मत्तो 'उत्तरवातो वाससहितो' ति वातं, आसारा(?ढा)तिसु वा वुटुं, जव-निप्फावादिनिप्फत्तीनिमित्तं सीतं, हिमेण विणस्समाणेसु निप्फावातिसु सतं वा सीताभिभूतो उण्हं, परचक्के व पीडिये वा खेमं, मधुरण्णे सुभिक्खं, छेववो (१) वा सिवं । एताणि सरीरसुहहेउं पयाणं वा पुणो पुणो आसंसमाणो कया णु कम्हि पुण काले होज? इति । वात-वुट्ठ-सीउण्हेहिं वा अप्पणो पयाणं वा पीडणमसहमाणो पंतजणवयरोसेण वा खेम-वाय-सिवाणि रुक्खप्पभंजण-सत्तुप्पिलावण-हिमडहण-सत्त-30 परितावण-जणवदडहण-लूडण-छुधामरण-भयादयो दोसा इति एताणि कया होज ? त्ति णो वदे। तदभावे
१ साहुणो अचू. वृद्ध० विना ॥ २ असाहजे.॥ ३साहु त्ति साहुं साहु त्ति खं १-३-४ शु०॥ ४ एवंगुण अचू, विना ॥ ५रतं एगत्तं मूलाद” ॥ ६ माणुसाणं खं १॥ ७-८ होज त्ति खं ३ ॥
दस० सु. २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org