SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १७७ सुत्तगा० ३५६-६३ ] दसकालियसुत्तं । करेहि वा किंचि वावारं, सय वा सुवाहि, चिट्ठ उट्ठउ, वयाहि गच्छ, 'तत्तायगोलो इव सो समंततो सत्ताण डहणरूवो' ति तं णेवं भासेज पण्णवं । अस्संजतस्स वेट्ठावणादि पडिसिद्धं, ण पुण संजतस्स ॥ ४६॥ ___ असंजता य साहवो, साधुसद्दो य लोगे सज्जणेसु पयुजति–साधुपुरिसो अयमिति, तित्यंतरीएसु य, अतो विसेसणमिदं भण्णति ३६०. बहवे इमे असाधू लोए वुच्चंति साधवो । ण लवे असाधु साधु ति साधु साधु ति आलवे ॥ ४७ ॥ ३६०. बहवे इमे असाधू० सिलोगो । बहवे अणेगे इमे इति पञ्चक्खाभिधाणं असाहवो मोक्खसाहगाणं जोगाणं णाम-ठवणा-दव्वसाधुत्तेण गुणैकदेसजोगेण वा लोए वुचंति साधवो । तं तित्यंतरियाई ण लवे असाहुं संतं साधुमिति । निव्वाणसाहगजोगसाधणपरसाहुं साधुमिति आलवे ॥४७॥ तस्स साहुणो अजधाभूतलोगभणितमत्तसाधूहितो गुणकतमिमं विसेसंतरमारभते३६१. णाण-दसणसंपण्णं संजमे य तवे रतं । एतग्गुणसमाउत्तं संजतं साधुमालवे ॥ ४८ ॥ ३६१. णाणदसण सिलोगो । नाणं पंचविहं, दसणं सम्मत्तं, तेहिं संपण्णं समुदितं । संजमो सत्तरसविधो, तवोबारसधा, एत्थरतं पसत्तं । एतेहि गुणेहि समाउत्तं संजतं] सम्मं जतं,तं साधुमालवे॥४८॥ सव्वक्रियासु असंजयप्पयोगकरणं पडिसिद्धं । इमं पुण विसेसेण रागप्पहाणं बहुप्पगं चेति भण्णति- 1 ३६२. देवाणं मणुयाणं च तिरियाणं च वुग्गहे । अमुगाणं जतो होतु मा वा होतु त्ति णो वदे ॥ ४९ ॥ ३६२. देवाणं मणुयाणं० सिलोगो । देवाणं देवा-ऽसुरसंगामकधादिसु वि णरकवधादिसु, मणुस्साणं रायसंधि-विग्गहादिसु, तिरियाणं वसभातीणं जुद्धेसु अमुगाणं देवाणं असुराण वा, मणुयाणं इमस्स इमस्स वा रण्णो, तिरियाणं इमस्स इमस्स वा वसभस्स जतो होतु, मा वा एतस्स होतु । तप्प-20 क्खिता देवता पदुस्सेज, मणुस्सेसु वा सज्जं कलहादयो त्ति नो एवं वदे ॥४९॥ देवादिबुग्गहेसु जय-पराजयवयणं निवारितं । इदमवि देवताकतमेव होज त्ति भण्णति३६३. वाओ वुटुं व सीउण्हं खेमं धातं सिवं ति वा । ___ कया णु होज एताणि ? मा वा होर्तुं त्ति णो वदे ॥ ५० ॥ ३६३. वाओ वुटुं व सीउण्हं० सिलोगो। वात वुट्ठ-सीउण्हाणि लोगप्पसिद्धाणि । खेमं परचक्कातिणिरुवद्दवं । धातं सुभिक्खं । कुलरोग मारिविरहितं सिवं । तत्थ धम्मत्तो 'उत्तरवातो वाससहितो' ति वातं, आसारा(?ढा)तिसु वा वुटुं, जव-निप्फावादिनिप्फत्तीनिमित्तं सीतं, हिमेण विणस्समाणेसु निप्फावातिसु सतं वा सीताभिभूतो उण्हं, परचक्के व पीडिये वा खेमं, मधुरण्णे सुभिक्खं, छेववो (१) वा सिवं । एताणि सरीरसुहहेउं पयाणं वा पुणो पुणो आसंसमाणो कया णु कम्हि पुण काले होज? इति । वात-वुट्ठ-सीउण्हेहिं वा अप्पणो पयाणं वा पीडणमसहमाणो पंतजणवयरोसेण वा खेम-वाय-सिवाणि रुक्खप्पभंजण-सत्तुप्पिलावण-हिमडहण-सत्त-30 परितावण-जणवदडहण-लूडण-छुधामरण-भयादयो दोसा इति एताणि कया होज ? त्ति णो वदे। तदभावे १ साहुणो अचू. वृद्ध० विना ॥ २ असाहजे.॥ ३साहु त्ति साहुं साहु त्ति खं १-३-४ शु०॥ ४ एवंगुण अचू, विना ॥ ५रतं एगत्तं मूलाद” ॥ ६ माणुसाणं खं १॥ ७-८ होज त्ति खं ३ ॥ दस० सु. २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy