SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्ति-चुण्णिसंजुयं [सत्तमं वकसुद्धिअज्झयणं बहुणा ? [ण] अत्थि एरिसं अण्णं । अचक्कियं असकं, जहा "एवं चक्किया एवं से कप्पति" [दशा० अ० ८ सू० २३३ ] । अवत्तवं भणितुं ण तीरति । अचिंतितं चिंतेतुं पि ण तीरति वइरादि, किं पुण उवमेउं गाउं वा ? । सव्वविसेसेहि एताणि णिव्वण्णणादिसयवयणाणि णो वदे ॥ ४२ ॥ जहाभणितं परेणं पढ़िवातेउमसक्कं अतो अतिसयवयणसरिसमिदमिति भण्णति6 ३५६. सव्वमेदं वदिस्सामि सव्वमेतं ति णो वदे । ___ अणुवीयि सव्वं सव्वत्थ एवं भासेज पैण्णवं ॥ ४३ ॥ ३५६. सबमेदं वदिस्सामि० सिलोगो । असंजतऽप्पाहितपावणं नस्थि । जता वि संजतो अप्पाहेज बहुविहं 'सचित्तादिसंववहारगयं सव्वमेतं भणाहि' ति संदिट्ठो जो भणेज्ज-सव्वमेतं वदिस्सामि ति तस्स दणवयं सव्वमेतं 'जहाभणियवणं पडिवादेहामि' इति णो वदे। अणवीयि वयणीया-ऽवयणीयत्तेण 10 विभज्ज सव्वमिति सव्वं पुव्वभणितं वयणविणिओगं सव्वत्थ सव्वेसु परिपुच्छादिथाणेसु, एवमिति जहाजहोवदिहें भासेन पण्णवं ति भणितं ॥४३॥ सामण्णेण पसंसावयणविहाणमुवदिहूँ । विसेसेण पणितपसंसापडिसेहत्थमिदं भण्णति३५७. सुक्कीयं वा सुविक्कीयं अक्केजं केजमेव वा। इमं गेण्ह इमं मुंच पणितं णो वियागरे ॥ ४४ ॥ ३५७. सुकीयं वा सुविक्कीयं० सिलोगो । क्रायकेण विक्रायकेण वा पुवगहितदिण्णे पुच्छितो णो एवं वियागरे-एत्तिएण जदि गहितं सुक्कीयमिदं सुविक्कीयं वा, एत्तिएण अणा (१) पुण इमं एतेण मोलेण अकेलं एत्तिएण वा केजं, अहवा इमं अग्धेहिति एतं गेण्ह, इमं वा ण पडिअग्घिहि त्ति मुंच पणितं । एवं णो वियागरे कत-विक्तगतं ॥४४॥ किमेतेण ? एवमादिसु बहुसावजवयणमिति समासेणेव दिस्सति ३५८. अप्पग्घे वा महग्घे वा कये वा विक्कये यि वा । __ पणितढे समुप्पण्णे अणवजं वियागरे ॥ ४५ ॥ - ३५८. अप्पग्घे वा० सिलोगो । अप्पग्धं महर्ष, महर्ष बहुमोलं, तं पुण सुहि-संबंधिजातीओ कोति किणेज विक्किणेज वा, तम्मि कये [वा ] विक्कये यि वा एवं पणितगते अढे समुप्पण्णे चिरमुक्कपणितवावरा वयं इह वा काएसि त्ति ण याणामो, एवमादि अणवजं वियागरे ॥४५॥ कयविक्कयाधिकरणपरिहरणमुपदिटुं । अणंतरं सर्वक्रियागताधिकरणपरिहरणत्थमिदं भण्णति३५९. तेहेवासंजतं धीरो आस एंहि केरेहि वा । सय चिट्ठ वयाहि त्ति णेवं भासेज पण्णवं ॥ ४६ ॥ __३५९. तहेवासंजतं धीरो० सिलोगो । तहेवेति सावजवजणप्रकारावधारणं । समिति-गुत्तीहिं अणियमितप्पा अस्संजतो, तमस्संजतं । धी:-बुद्धिः सा जस्स अस्थि सो धीरो । आस उपविस, एहि इतो आगच्छ, १ निवर्णनातिशयवचनानि ॥ २ प्रतिपादयितुमशक्यम् अतः । पडिवातेऊणमसक्षमतो मूलादर्श ॥ ३ वीई स ख १ जे। वीइस खं ४ शु०। वीईय स ख २॥ ४पण्णवे खं १॥ ५इ वा ख १-३-४ जे। विधा खं २ शु०॥ ६ तम्हाऽसं खं ४॥ ७वीरो जे. ॥ ८ एहिं खं ३॥ ९ करेहिं ख १ जे०॥ १० सय ख १-३-४ जे०॥ 18 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy