SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० ३४९-५५] दसकालियसुत्तं । ३५२. तहेव सावजं जोगं परस्सऽट्ठाए णिट्ठितं । ___ कीरमाणं ति वा णच्चा सावजं णे लवे मुणी ॥ ३९ ॥ ३५२. तहेव सावलं जोगं० सिलोगो। तहेवेति भणितं । अवजं-गरहितं, सह तेण सावज्जो, जोगो वावारो, तं सावजं, साधूण ण चेव सावज्जो जोगो त्ति परस्सष्टाए णिहितं परिसमत्तं कीरमाणमिति वा अणवसितक्रियं, णिट्ठिते कीरमाणे वा ण साधुवयणेण समारंभो तहा वि णिवारणं, किमंग पुण करिस्समाणं ?। 5 एवं जाणिऊण तं सावजं ण लवे मुणी ॥ ३९॥ केरिसं पुण सावज ण भणितव्वं ? ति सावज्जवयणसमासोपदरिसणत्थमिदं भण्णति३५३. सुकडे त्ति सुपक्के त्ति सुच्छिण्णे सुहडे-मैते । सुणिट्टिते सुलटे त्ति सावजे ण लवे मुणी ॥ ४० ॥ ३५३. सुकडे त्ति सुपक्के त्ति० सिलोगो । सुदु कतं सुकडं, एतं पसंसावयणं अब्भणुमोदणं च, एतं 10 सावज वजए । सकडे त्ति सर्वक्रियापसंसणं । सपके त्ति पागस्स. तं पण मिदमसणादिस । सच्छिणे रुक्खादिसु । सुहडे गामादिघातादिसु । सुमते सुमारियवयणं, तं कतोयि अणुवसंतादि । सुणिहिते बहुवेसणसंपण्णं निट्ठाणकादि । सुलट्टे पासादादि । एवंजातीयमण्णं पि सावजं ण लवे मुणी। अणवजं पुण लोयकरण-बंभचर[ फल ]पाक-सिणेहपासच्छेद-सेहहरण-पंडितमरण-अट्ठविहकम्मनिट्ठवण-सुलट्ठधम्मकहादि-सिलोग-जहासंखेण लवे ॥४०॥ जदा पुण गिलाणादिनिमित्तं पयोयणतो वा अवस्सभणितव्वं भवति तदा इमा जतणा । जहा३५४. पयत्तपैक्के त्ति ण पक्कमालवे, पयत्तछिण्णे तिं ण छिण्णमालवे । पयत्तलटे त्ति में कम्महेउयं, गौढप्पधारं ति ण गाढमालवे ॥ ४१ ॥ ३५४. पयत्तपक्के त्ति वृत्तम् । गिलाणातिनिमित्तमेवं वदेजा-पयत्तपक्के, ण पक्कमिति । रुक्खं खंभादि वा पयत्त[छिण्णे,] पछिण्णमिति आलवे । वाणमंतरातिघरेसु पयत्तकतेसु पयत्तलट्ठमेव, ण 20 पुण लट्ठमिति कम्मपसंसणहेतुकमेवं वदे । पयत्तलढे त्ति व कम्महेउयं, अहवा तक्कम्मभासणलटुं ति कम्महेतुकं । गाढप्पधारं तदप्पत्तियपरिहरणथं पधारंगाढमालवे । सुकडातिसु वि अवस्सवयणे पयत्तकडाति आलवे ॥ ४१ ॥ कय-विक्कया-ऽहिकरणपरिहरणत्थमिदमवि वत्तव्वं३५५. सव्वुक्कसं पैरग्धं वा अतुलं णत्थि एरिसं । अचक्कियमवत्तन्वं अँचिंतं चेव णो वए ॥ ४२ ॥ ३५५. सबुक्कस्सं परग्धं वा० सिलोगो । पणियणियोगे सबुक्कस्समिदमिति णो एवं वदे, 'अणंतरतणा पुढवी'ति सैइरसंकहाए वि णो एवं वदे। परमो जस्स अग्यो तं परग्धं, जं सुमहग्धं माणिक्काति एतस्स वा एस परमो अग्यो । अहवा “परार्द्ध" प्रधानम् । तुलाए समितं तुलं, अतुलमिदं ससारतया, किं 10 25 १ ट्राय णि ख १॥ २णाऽऽलवे खं २-३ शु० वृद्ध० हाटी० ॥ ३ सुकडे खं २-४ ॥ ४ मडे सर्वेषु सूत्रादर्शेषु ।। ५°जं वजए मुणी अचू० विना ॥ ६ पक्कित्ति खं २ ॥ ७त्ति व प अचू० विना ॥ ८°छिण्ण त्ति जे. शु० ॥ ९त्ति वछि अचू० विना ॥ १०°लट्र त्ति शु. ११ तिवक अचू० विना॥ १२ पहारगाढे त्ति व गा अचू० विना ॥ १३ पजमिति मूलादर्श ॥ १४ गाढप्रहारम् ॥ १५ रवालमा मूलादर्शे । प्रहारगाढं गाढप्रहारमित्यर्थः ॥ १६ कसं प अचू० विना ॥ १७ परद्धं वा अचूपा० ॥ १८ अचियत्तं चेव अचू० वृद्ध० विना ॥ १९ खैरसङ्कथायाम् ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy