SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्ति-चुण्णिसंजुयं [सत्तमं वकसुद्धिअन्झयणं _____३४८. तहा नदीओ सिलोगो। तहेवेति पुब्वभणितं । णदीओ गंगा-जमुणादीओ [पुण्णाओ] मरिताओ । तडत्थितेहिं काकेहिं पिजंति काकपेजा तहा णो वदे । केसिंचि "कायतेज त्ति” ताओ पुण णातिदूरतारिमाओ । दूरतारिमाओ णावाहि तारिमाओ । तंडत्थेहिं हत्थेहिं पेजा पाणिपेजा । काकपेज्जा-पाणिपेज्जाण विसेसो-तडत्थकाकपेजाओ सुभरिताओ, बाहाहिं दूरं पाविनंति त्ति पाणिपेजा किंचिदूणा । 5 तत्थ नियत्तणा वा दोणिपक्खेवादयो दोस त्ति । तेण जधुद्दिट्ठवयणाणि णो वदे ॥ ३५ ॥ जदा पुण अद्धाणगता संतरणाभिमुहा साधू पुच्छेन्ज, कहंचि वा अवस्सभणितव्वं तदा एवं भणेज३४९. बहुपाहडा अगाहा बहुसलिलुप्पीलोदगा। बहुवित्थडोदगा यावि एवं भासेज पण्णवं ॥ ३६ ॥ ३४९. बहुपाहडा अगाहा. सिलोगो । बहुभरिता बहुपाहडा । अगाहा अत्यग्घा, 'थग्घा अस्थि 10ण वाण विभासेज त्ति । बहयं पण पाणियं जास ता बहसलिला। जासिं समदृण अण्णाए वा णदीए उप्पीलियमुदगं ण णिव्वहति ता उप्पीलोदगा। णदीओ विकिट्टप्पधाणि विरलेतीओ बहुवित्थडोदगा। जहोवदिट्ठमेव भासेज पण्णवं ति सागारियादिसु जा जा जयणा ताए भासेज ॥ ३६ ॥ आउक्कायोवरोहपरिहरणत्थमुपदिट्ठा जयणा । सव्वेगेंदिय-वियलिंदिय-पंचेंदियोवरोहपरिहरणत्थमिदं भण्णति ३५०. तहेव संखडिं णेच्चा किच्चं कजं ति णो वदे । 15 पणीतत्थं च वज्झो त्ति सुतित्थ ति य आपका ॥ ३७ ॥ __३५०. तहेव संखडि णच्चा० सिलोगो । तहेवेति तेणेव जतणाप्रकारेण । छज्जीवकायायुसमत्थखंडणं संखडी, केणति निमित्तेण पकरणं णचा जाणिऊण किच्चमेव घरत्येण देव-पीति-मणुस्सकजमिति एवं णो वदे। पणीयो परभवं जस्स जीवितत्थो सो पणीतत्थो, सो वि णेवं वत्तव्यो-वधारिहो चोरादि वज्झो, तमवि पणिजमाणं दट्टण वज्झो त्ति ण भणितव्वं, तस्स अणस्सासो लोकस्स वा 'पत्तकारणो' त्ति मा होजा। सोभणतित्था 20 सुतित्था आपका णदी, तत्थ पुच्छितेण अपुच्छितेण वाऽधिकरणपवत्तणभया णेवं वत्तव्वं सुतित्थ त्ति ॥३७॥ सति पुण अचाइण्णासु साधुनिवारणत्थमितरासु वा उवग्गहत्थमुवदेसे इमा जतणा३५१. संखडि संखडि बेता पणियढे त्ति तेणगं। बहुसमाणि तित्थाणि आवगाणं वियागरे ॥ ३८ ॥ ३५१. संखडिं संखडि बूता सिलोगो । संखडी पुव्वभणिता, तं सणियं संजयपासाए अच्चातिण्ण25 कहणातिसु संखडिमेव बूया । तेणकमपि अणुकंपापुव्वं सेहातिथिरीकरणत्थं 'एवं पावकम्मिणं विपाक इह, परत्थ य अणेगगुण' ति सणियमुवदिसेज्जा । णदीतित्थाण वि साधूसु समुत्तरणत्यं पुच्छमाणेसु को जाणइ अंतजले ? मणि पुण बहुसमाणि । घरत्थपुच्छाओ पुण 'बहूणि से समाणि विसमाणि य, को जाणति ? ति एवं संचिंतित वियागरे ॥ ३८ ॥ संखडी-पणियट्ठवयणजयणोवदिट्ठा । सव्वगतस्समारंभजयणट्ठमिदं भण्णति १ "कारण तरिति त्ति कायतेजाओ। अण्णे पुण एवं पढंति, जहा-"कायपेज ति नो वदे" काया तडत्या पिबतीति कायपेजा।" इति वृद्धविवरणे । “कायतरणीयाः शरीरतरणयोग्याः" हाटी०॥ २"प्राणिपेयाः' तटस्थप्राणिपेयां इति नो वदेत्" हाटी। "तडस्थिएहिं पाणीहि पेजंतीति पाणिपेजाओ" वृद्ध०॥ ३ नियत्थणा वा दोण्णिपक्केवादयो मूलादर्शे ॥ ४ बहुवाहडा अचू० हाटी० विना ॥ ५णचा करणीयं ति नो वए खं ४ हाटी । णचा किश्चमेयं ति नो वए वृद्ध० । किञ्चं कुव्वं तिनो वए खं १॥ ६ तेणगं वा वि वझे अचू. वृद्ध० विना ॥ ७सुतित्थे त्ति अचू० विना ॥ ८आवगा अचू० विना ॥ ९ बूया पणियटुं ति खं २ शु०॥ १० तेणगा खं ३ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy