SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १७३ सुत्तगा० ३४१-४८ ] दसकालियसुतं । जधा कलादीणि । कालतो वा पताणओतेउं वेलोइमाणि अतिपागाउलं ति बंधणतो । टालाणि जहा कवि - ट्ठादीणि अबद्धगाणि विभातसंधीणि सक्कंति पेसीकाउं, ताणि पुण टालियंबायिसु पजुज्जति । णवीकरणीयाणि अंबाण तो हिमं वेति । देवताऽधिपतिपओसा - Sऽरंभकरणदोसा इति णो एवं वदे ॥ ३१ ॥ सति पुण तदुपलक्खितपधोपदेसादिपयोयणे एवं वदेज्ज - ३४५. असंथडा इमे अंबा बहुनिवतियाफला । वएज्ज बहुसंभूता भूतरूवे त्ति वा पुणो ॥ ३२ ॥ ३४५. असंथडा इमे अंबा० सिलोगो । फलादिभरेण [ण] संथरंति वोदुमिति असंथडा, इमे इति पच्चक्खवयणं, अंबा 'फलेसु पहाण' त्ति अंबवयणं । भणितं च वररुचिणा - " अंब फलाणं मम दालिमं प्रियं" [ ]। एत्थ अंबादयोति आदिसलोपो दट्ठव्वो । बहूणि निव्वत्तियाणि फलाणि जेहिं ते बहुनि - व्वतियफला सुफलिता । बहुसंभूताणि बहूणि फलाणि ण दुव्वायहताणि तव्विहा बहुसंभूता । सुणिष्फत्तीए 10 फल- रसादिसंपण्णा भूतरूवा । पुणोसदो णिरुवघाती - अणवज्जवयणसूयणत्थं ॥ ३२ ॥ फलेसु वयणपडिसेहविधाणमुपदि । वणस्सतिविसेस एवोसहीसु इमं - ३४६. तैहेवोसहिओ पक्काओ नीलिताओ छवीतिया । 5 लाइमा भजिमाओ त्ति पिहुखज्ज ति णो वदे ॥ ३३ ॥ ३४६. तहेवोसहिओ पक्काओ ० सिलोगो । तहेवेति जहा फलादिसु तेणेव प्रकारेणं ओसहीओ 15 फलपाकपज्जन्ताओ सालिमादि [ या ]ओ ताओ पाकपत्ताओ, ण वा पाकपत्ता णीलियाओ चेव, एवं णो वदेख त्ति सिलोगपज्जन्ते भण्णिहिति तं पत्तेयं परिसमप्पति । छवीओ संबलीभो णिष्फावादीण, ताओ वि पक्काओ नीलिताओ वा णो वदेज्जा । लुणणजोग्गा लाइमा । भुंजणजोग्गा अपक्कचणगादि भज्जिमा । कुंभेलसालिमाति पहुखज्जा । एत्थ वि लुणणा-ऽऽरंभ - थालिपाकादयो दोस त्ति णो एवं वदे ॥ ३३ ॥ सति पुण निरूवणादिप्पओयणे एवं वदेज्ज ३४७. विरूढा बहुसंभूता थिरा उस्सडा ति य । गणाओ सूताओ ससाराओ ति आलवे ॥ ३४ ॥ ३४७. विरूढा बहुसंभूता० सिलोगो । विरूढा अंकुरिता । बहुसंभूता सुफलिता | जोग्गादिउवघातातीताओ थिरा । सुसंवड्ढिता उस्सडा । इति एवं वा वते । अणिनिसूणाओ गम्भिणाओ । व्विसूताओ सूताओ । सव्वोवघातविरहिताओ सुणिप्फण्णाओ ससाराओ त्ति आलवे ॥ ३४ ॥ वणस्स तिणिसेधविहाणमुपदिट्ठे आलावं प्रति । आउक्कायजयणत्थमिदमारभते३४८. तेहा नदीओ पुण्णाओ काकपेज्ज त्ति णो वदे । णावाहि तारिमाओ ति पाणिपेज्ज त्ति णो वदे ॥ ३५ ॥ Jain Education International २ रुवे ति इय खं १-३ । १ निव्वडियाफला वृद्ध० हाटी । 'निव्वट्टिमाफला खं १-२-३-४ शु० । निम्बट्टिमाफला जे० ॥ खं १ जे० । 'रूवित्ति खं २ ॥ ३ तहोसहीओ खं २ अचू० हाटी० विना ॥ ४ छवीई यखं २-४ । छवी छवीति वा हाटी० ॥ ५ रूढा अचू" वृद्ध० विना ॥ ६ ऊसढा इय खं ४ । ऊसढा वि य खं १-२-३ शु० य जे० । उस्सिया ति य वृद्ध० ॥ ७ गब्भियाओ अचू० विना ॥ ८ एवं बाधते । अणि मूलादर्शे ॥ चतस्रो गाथाः अचू॰ विना सर्वेष्वपि सूत्रादर्शेषु हाटी• वृद्धविवरणे च तहेव संखर्डि० संखर्डि संखडिं० तहा नईओ० बहुवाहडा० इत्येवं क्रमभेदेन वर्तन्ते ॥ १० कायतेज ति जे० खं १ वृद्ध० अचूपा० । कायपेज ति वृद्धपा० ॥ । उस्सढा वि ९ इत आरभ्य For Private & Personal Use Only 20 25 www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy