________________
१७२ णिज्जुन-चुण्णिसंजुयं
[सत्तमं वक्कसुद्धि अज्झयणं ३४०. पीढए चंगबेरे य. सिलोगो । भिसिगा-पंगुलिगा-पट्टण्हाण-पायपीढादिउवविसणगं पीढगं, एतेसिं वा अलं । कट्ठमयं समितातितिम्मणमलणं चंगेरिगासंठितं चंगबेरं । णंगलं 'सीरोवकरणं । वाहितच्छेतोवरि समीकरण-बीयसारणत्थं समं कद्रं महयं । जंतोप्पीडणं जंतलट्री। सगडादीण रहंगसण्णिबंधणकटं णाभी । 'गंडिगा चम्मारादीणं दीहं चउरस्सं कट्टगं ॥२७॥ संमाणनिद्देसमितमिति अणुप्पबंधेणेव भण्णति३४१. आसणं सयणं जाणं होजाऽलं किंचुवस्सए ।
भूतोवघातिणिं भासं णेवं भासेज पण्णवं ॥ २८ ॥ ३४१. आसणं सयणं० सिलोगो। आसणं पीढिकादि । सयणं पलंकादि । जाणं जुग्गादि । उवस्सयो साधुणिलयणं तत्थ बलहरणादि । आसणावत्थंभो वा “अवस्सयो” तस्स किंचि । एतेसिं
अलमिति अलंसद्दो सव्वेसिं जुज्जति । तत्थ दोसा-'दंडादिलक्खणपाढओ एस साधु' त्ति वणस्सतिकायच्छेदणं, 10वणसंडाहिपती तन्निवासिणी वा देवता कुप्पेजा, अतो एवं भूतोवघातिथि भासं जीवोवघातकरिः । एवमादीहिं समाणपयत्तणमुवेति ॥ २८ ॥ छाया-पंथोवदेसादिकारणे अवस्साभिहाणे सति जतणत्थमतमुपदेसो३४२. तहेव गंतुमुज्जाणं पव्वताणि वणाणि ये ।
रुक्खा महल्ल पेहाए एवं भासेज्ज पण्णवं ॥ २९ ॥ ३४२. तहेव गंतुमुनाणं सिलोगो । तहेवेति जहा पुव्वं । कारणतो तिच्छाए वा गंतुमुनाणं, 15 उन्नाण-पव्वत-वणाणि तधेव पुव्ववण्णिताणि [सुतं ३३८] । रुक्खा महल्ल पेहाए त्ति पूर्ववत् । णवरं [पुचि ] पडिसेधो, इह विधाणं । एवं भासेज त्ति जयणत्थमुपदेसो ति ॥ २९ ॥ सा इमा जतणा३४३. जाइमंता इमे रुक्खा दीहा वट्टा महालया।
पयायसाला विडिमा वदे 'देरिसणिय ति य ॥३०॥ ३४३. जाइमंता इमे रुक्खा० सिलोगो। विसिट्ठजातिया बकुलादयो विविधजातिया वा जातिमंता। 20 इमे इति पञ्चक्खोवदरिसणं । रुक्खा दुमपुस्फिताए [ पत्रं ७ नि. गा. १४] वण्णिता । दीहा णालिएरियादयो । वहा पूयफलिमादयो। महंता बहूण वा पक्खिमादीण आलया महालया। खंधविणिग्गता डालमूला साला जेसिं पकरिसेण जाता ते पयायसाला । महतीओ साहा विडिमा जेसिं संति ते विडिमा । पतायसदेण वा उभयं संबज्झति-पयायसाला-विडिमा । दरिसणिय त्ति य साधूण विस्समण-पंथोवदेसादिकारणे सति एवं वदे, अण्णहाँऽसव्वाधारो ॥ ३० ॥ रुक्खेसु पडिसेहो जयणा य भणिता । तप्फलेसु पडिसेहत्थमिमं३४४. तहा फलाणि पक्काणि यखंजाणि णो वदे।
वेलोईमाणि टालाणि वेहिम वेति णो वदे ॥ ३१ ॥ ३४४. तहा फलाणि पक्काणि सिलोगो । तहेति पुव्वपडिसेहतुलता । पाकविसारीणि फलाणि पणसादीणि, तेसिं दरिसणे णो एवं वदेजा-पक्काणिमाणि, पलालातिपक्कं वा कातूण खातियव्वाणि किंचिदपक्काणि,
सिरोव मूलादर्शे ॥ २जंतोप्फीड मूलादर्श ॥ ३“गंडिया णाम सुवण्णगारस्स भण्णइ जत्थ सुवण्णगं कुदृइ" इति वृद्ध० । “गण्डिका सुवर्णकाराणामधिकरणी स्थापनी भवति" हाटी०॥ ४ चर्मकरादीनाम् ॥ ५ समाननिर्देशमिदमिति ॥ ६ जा वा किं अचू. विना ॥ ७किंचऽवस्सए अचूपा० । किंतुवस्सए खं ४ शुपा०॥ ८ यतनार्थमयमुपदेशः ॥ ९ वा खं १॥ १० यदृच्छया ॥ ११ दीह-वट्टा अचू० वृद्ध० विना ॥ १२दंसणिय त्ति खं १। दरिसणे त्ति खं २-४ जे । दरिसणि त्ति खं ३ शु०॥ १३ हासव्वावारो मूलादर्श । अन्यथाऽसयाहारः ॥ १४ पाइख० वृद्ध०॥ १५°खज्जत्तिणो खं ४॥ १६ वेलोइयाई टाखं २ शु० हाटी•॥ १७ वेहिमाई ति खं २ शु० । वेहिमा व त्ति खं ४ ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org