SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० २६७-७५] दसकालियसुत्तं। १४९ बीयादिमि सम्मिस्सं भत्तं पाणं च । पाणा वा जे सिरिसिवादयो महीए सण्णिवयिया समागता चक्खुसा पेक्खमाणो दिवा ताई विवजेजा परिहरेज्जा उदओल्लादीणि । अचक्खुविसए पुण रायो तत्थ तेसु बहुसु होतेसु जयणा असक्क त्ति कहं चरे? ॥ २४ ॥ पुव्वदोसभणितदोससमुक्करिसेण परिहरणमुपदिस्सति२७०. एतं च दोसं दटूण णायपुत्तेण भासितं । सबाहारं ण भुंजंति णिग्गंथा रातिभोयणं ॥ २५ ॥ २७०. एतं च दोसं दद्ण० सिलोगो । एतमिति जो अणुक्कतो सुहुमपाणातिपरिहरणअसक्कत्तणेण, दोसमिति एगवयणं जातिपयत्थताए, दद्ण पञ्चक्खं । एयं चेति चसद्देण आय-सत्त-पवयणोवघातिए य अण्णे वि णायपुत्तेण भासितं । अतो परमुक्तार्थम् ६ ॥ २५॥ वयछक्कमुपदिटुं । कायछक्कावसरे छजीवणियाउद्देसाणुपुवीए भण्णति२७१. पुढविकायं न हिंसंति मणसा वयस कायसा । तिविहेण करणजोएण संजता सुसमाहिता ॥ २६ ॥ __ २७१. पुढविकायं न हिंसंति सिलोगो । पुढविकायो पुव्वरूवितो, तं ण हिंसंति ण विराहेति तिहि वि जोगेहिं मणसा वयसा कायसा, तिविहेण करणजोएण करण-कारावणा-ऽणुमोयणेण । मणआतीण संजता साधुणो सुङ्गु समाहिता सुसमाहिता ॥ २६ ॥ संजमाधिकारे पुढविकायारंभदोसुण्णयणत्थमिदं भण्णति२७२. पुढविक्कायं विहिंसते हिंसति तु तदस्सिते । तसे य विविहे पाणे चक्खुसे य अचक्खुसे ॥ २७ ॥ २७२. पुढविकायं विहिंसंते० सिलोगो। पुढविकायविहिंसए तदतिरित्तमिममवि अवराधं करेति-हिंसति तु, हिंसति विद्धंसति । तुसद्दो छक्कायावधारणत्थं पुढवीए विसेसेति, अतो तदस्सिते अचित्तपुढवीए वि तसे बेइंदियाति विविहे अणेगागारे प्राणे जीवे चक्खुसे य सण्हयाए य अचक्खुसे ॥ २७॥ हिंसादोसस्स कारणतोवण्णासत्थं भण्णति२७३. तम्हा एयं विजाणित्ता दोसं दोग्गतिवडणं । पुढविकायसमारंभं जावज्जीवाए वज्जए ॥ २८ ॥ २७३. तम्हा एयं विजाणित्ता सिलोगो । पुव्ववण्णियत्यो १ ॥२८॥ पुढविकायजयणासमणंतरं धम्मपण्णत्तिआणुपुवीए आउजयणा भण्णति २७४. आउक्कायं ण हिंसंति मणसा वयस कायसा । तिविहेण करणजोएण संजता सुसमाहिता ॥ २९ ॥ २७५. आउक्कायं विहिंसंतो हिंसति तु तदस्सिते । तसे य विविहे पाणे चक्खुसे य अचक्खुसे ॥ ३०॥ 26 १रायभोयणं वृद्ध राईभोयणं खं ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy