SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्ति - चुण्णिसंजयं [ छडं धम्मत्थकामज्झयणं २६६. सम्वन्धुवधिणा बुद्धा० सिलोगो । सङ्घस्थ सव्वेसु खेत्तेसु कालेसु य उपदधाति समिि उवधी वत्थ-रोहरणाति, सव्वत्थ उवधिणा सह सोपकरणा बुद्धा जिणा, साभाविकमिदं जिणलिंगमिति सव्वे वि एगदूसेण निग्गता । पत्तेयबुद्ध- जिणकप्पियादयो वि रयहरण-मुहणंतगातिणा सह संजम सारक्खणत्थे परिग्गहेण मुच्छानिमित्तम्मि विजमाणे वि ते भगवंतो मुच्छं न गच्छंतीति अपरिग्गहा । कहं व ते भगवंतो उवकरणे मुच्छं कार्हिति 'जेहिं जयणत्थमुवकरणं धारिज्जति तम्मि १ । अवि अप्पणो वि देहम्मि णाऽऽयरंति ममाहतं, अपिसद्दो संभावणे, एतं संभाविज्जति - जे अप्पणो वि देहे अपडिबद्धा ते सेसेसु पढममप्पडिबद्धा, अप्पणो, ण परस्स, अपि देहे, किमुत बाहिरगे वत्युविसेसे ? । णाऽऽयरंति ण करेंति ममाइतं ममत्तं लोभ एव, तं सरीरे वि ssयरंति, किं पुण बाहिरे भावे १ ॥ २१ ॥ परिग्गहाणंतरमिदमवि ममयाजातीयमेवेति भण्णति— २६७. अहो ! निच्चं तवोकम्मं सबबुद्धेहि वणितं । 10 १४८ 25 २६७. अहो ! निच्चं तवोकम्मं० सिलोगो । अहोसदो दीण - विस्मयादिसु । दीणभावे जहा - अहो ! कट्ठे, विम्हये जहा - अहो ! विस्मयः, आमंतणे-अहो देवदत्त ! एवमादि । इह अहोसो विम्हए, अज्ज सेज्जं भवो गणहरा वा एवमाहंसु - अहो ! निचं तवोकम्मं, अहो ! विम्हये, निश्चं सततं तव एव कम्मं तवोकम्मं तवोकरणं सव्वे बुद्धा जाणका[ तेहिं ] वण्णितमक्खातं । तं पुण इमं जा य लज्जासमा वित्ती, जा इति वित्ती15 उद्देसवयणं, चकारो समुच्चये, लज्जा संजमो, लज्जासमा संजमाणुवरोहेण ऐगभत्तं च भोयणं एगवारं भोयणं, एगस्स वा राग - दोसरहियस्स भोयणं ॥ २२ ॥ रातीभोयणदोसकहणत्थमिदं भण्णति • जाय लज्जासमा वित्ती एगभत्तं च भोयणं ॥ २२ ॥ २६८. संतिमे सुहुमा पाणा तसा अदुव थावरा । २६८. संतिमे सुहुमा पाणा० सिलोगो । संति विजंते, इमे त्ति पञ्चक्खवयणं, सुडुमा सहा 20 [पाणा ] । ते पुण तसा कुंथुमादि, थावरा पणगादि । अहवेति वयणाद् बादरा वि मंडुक्का वणस्सतिमादिणो । जाणि राओ अपासंतो, जाणीति नपुंसकनिद्देसेण [बे] इंदियादयो णपुंसगा, ते पाएण संभवंति रायो चरंति । 'स(?अ)चक्खुविसये कधमिति एसणीयचरणप्रकारः संभवते ?' पुच्छति गुरू - कधमेसणीयं चरे ? ति ॥ २३ ॥ ग्राहकगतं प्रायो भणितं । दायगगहणेसणात्रयं तु भण्णति जाणि राओ अपासतो कधमेसणियं चरे ? ॥ २३ ॥ Jain Education International २६९. उदओल्लं बीयसंसतं पाणी सण्णिवयिया महिं । दिवा ताइं विवेज्जेज्जा रायो तत्थ कहं चरे ? ॥ २४ ॥ २६९. उदओल्लं बीयसंसत्तं० सिलोगो । उदओल्लं बिंदुसहितमिति उदओल्लं भणितं, ससणिद्धाती समाणजातीयाणीति संबज्झति । सालिमातीहिं बीएहिं संसत्तं, अहवा बीयाणि सयं संसत्तं च, बीयाणि याणि चेव, ताणि अक्कमंती वा देज्ज वा बीयाणि, संसतं वा सत्तु सोवीरगादी देज्ज, संसत्तं संसृष्टं, अधवा संसतं जे० ॥ १ जे जयत्थ मूलादर्शे ॥ २ " एगभतं च भोयणं, एगस्स राग-दोसर हियस्स भोयणं, अहवा एकवारं दिवसओ भोयणं ति " इति वृद्धविवरणे । " एकभकं च भोजनं' एक भक्तं द्रव्यतो भावतश्च यस्मिन् भोजने तत् तथा । द्रव्यत एकम् - एकसंख्यानुगतम्, भावत एकं - कर्मबन्धाद्वितीयम्, तद्दिवस एव रागादिरहितस्य, अन्यथा भावत एकत्वाभावात्” इति हारि० वृत्तौ ॥ ३ अदुय ४ 'णा निवडता महिं खं १-३ । 'णा निव्वडिता महिं खं २-४ जे० शु० । णा निवतिता महिं वृद्ध० ॥ ५ दिया अचू० विना ॥ ६ विवर्जितो खं १ ॥ For Private Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy